TS Inter 2nd Year Sanskrit Grammar वाक्यशुद्धीकरणम्

Telangana TSBIE TS Inter 2nd Year Sanskrit Study Material Grammar वाक्यशुद्धीकरणम् Questions and Answers.

TS Inter 2nd Year Sanskrit Grammar वाक्यशुद्धीकरणम्

सुबन्तशब्देभ्यः वचनानुगुणं लट् लकारस्य तिङ्प्रत्ययानां विधिः अधः मञ्जूषायां प्रदर्शितः । छात्राः तं विधिं सम्यक् अधीत्य वाक्यानि शुद्धीकर्तुं शक्रुवन्ति ।
TS Inter 2nd Year Sanskrit Grammar वाक्यशुद्धीकरणम् 1

  • वाक्यं पदैः निर्मीयते । वाक्ये कर्तृपदस्य वचनम् अनुसृत्य क्रियापदं प्रयुज्यते ।
  • कर्तृपदम् अनुसृत्य ‘पठ्’ धातोः क्रियापदरूपाणि कथं प्रयुज्यन्ते इति अधः मञ्जूषायां प्रदर्शितानि ।
  • एतेषाम् आदर्शवाक्यानाम् अध्ययनेन छात्राः वाक्यशुद्धीकरणे कुशलाः भवन्ति ।

उदाहरणवाक्यानि
TS Inter 2nd Year Sanskrit Grammar वाक्यशुद्धीकरणम् 2

1. ‘बालकः’ इति कर्तृपदं एकवचनम् अस्ति । अतः ‘पठ्’ धातोः ‘ति’ इति प्रथमपुरुषैकवचनप्रत्ययः विहितः ।
2. ‘बालकौ’ इति कर्तृपदं द्विवचनम् अस्ति । अतः ‘पठ्’ धातोः ‘तः’ इति प्रथमपुरुषद्विवचनप्रत्ययः विहितः ।
3. ‘बालकाः’ इति कर्तृपदं बहुवचनम् अस्ति । अतः ‘ पठ्’ धातोः ’न्ति’ इति प्रथमपुरुषबहुवचनप्रत्ययः विहितः ।
4. ‘त्वम्’ इति कर्तृपदं एकवचनम् अस्ति । अतः ‘ पठ्’ धातोः ‘सि’ इति मध्यमपुरुषैकवचनप्रत्ययः विहितः ।
5. ‘युवाम्’ इति कर्तृपदं द्विवचनम् अस्ति । अतः ‘ पठ्’ धातोः ‘थः’ इति मध्यमपुरुषद्विवचनप्रत्ययः विहितः ।
6. ‘यूयम्’ इति कर्तृपदं बहुवचनम् अस्ति । अतः ‘ पठ्’ धातोः ’थ’ इति मध्यमपुरुषबहुवचनप्रत्ययः विहितः ।
7. ‘अहम्’ इति कर्तृपदं एकवचनम् अस्ति । अतः ‘पठ्’ धातोः ‘मि’ इति उत्तमपुरुषैकवचनप्रत्ययः विहितः ।
8. ‘आवाम्’ इति कर्तृपदं द्विवचनम् अस्ति । अतः ‘पट्’ धातोः ‘वः’ इति उत्तमपुरुषद्विवचनप्रत्ययः विहितः ।
9. ‘वयम्’ इति कर्तृपदं बहुवचनम् अस्ति । अतः ‘पठ्’ धातोः ’मः’ इति उत्तमपुरुषबहुवचनप्रत्ययः विहितः ।

TS Inter 2nd Year Sanskrit Grammar वाक्यशुद्धीकरणम्

क्रियापदस्य पुरुषानुगुणं वचानुिगुणञ्च अधो रेखाङ्कितानि कर्तुपदानि शुद्धीकृत्य वाक्यानि लिखत ।

క్రియాపదానికి పురుషను అనుసరించి వచనానుగుణంగా క్రింద గీతగీసిన కర్తృ పదాలను సరిచేసి వ్యాక్యాలు రాయండి.

प्रश्न 1.
बालकाः फलानि खादति ।
उत्तर:
बालकः फलानि खादति ।

प्रश्न 2.
कविः काव्ये लिखतः ।
उत्तर:
कवी काव्ये लिखतः ।

प्रश्न 3.
भानवः आकाशे विचरति ।
उत्तर:
भानुः आकाशे विचरति ।

प्रश्न 4.
गौः वत्सान् पश्यन्ति ।
उत्तर:
गावः वत्सान् पश्यन्ति ।

प्रश्न 5.
भक्ती मुक्तिं यच्छति ।
उत्तर:
भक्तिः मुक्तिं यच्छति ।

प्रश्न 6.
नदीं परोपकाराय वहन्ति ।
उत्तर:
नद्यः परोपकाराय वहन्ति ।

TS Inter 2nd Year Sanskrit Grammar वाक्यशुद्धीकरणम्

प्रश्न 7.
वध्वः विवाहमण्डपम् गच्छति ।
उत्तर:
वधू विवाहमण्डपम् गच्छति ।

प्रश्न 8.
वनं वायुप्रदूषणं परिहरन्ति ।
उत्तर:
वनानि वायुप्रदूषणं परिहरन्ति ।

प्रश्न 9.
वारीणि मलिनं प्रक्षालयति ।
उत्तर:
वारि मलिनं प्रक्षालयति ।

प्रश्न 10.
मधूनि रोगनाशकं भवति ।
उत्तर:
मधु रोगनाशकं भवति ।

प्रश्न 11.
विद्वान् वादे जयन्ति ।
उत्तर:
विद्वांसः वादे जयन्ति ।

प्रश्न 12.
त्वचः देहं रक्षति ।
उत्तर:
त्वक् देहं रक्षति ।

प्रश्न 13.
मरुत् गन्धं वहन्ति ।
उत्तर:
मरुतः गन्धं वहन्ति ।

TS Inter 2nd Year Sanskrit Grammar वाक्यशुद्धीकरणम्

प्रश्न 14.
मनांसि चञ्चलं भवति ।
उत्तर:
मनः चञ्चलं भवति ।

प्रश्न 15.
गुणिनः लोकम् उपकरोति ।
उत्तर:
गुणी लोकम् उपकरोति ।

प्रश्न 16.
सरितः समुद्रं प्रविशति ।
उत्तर:
सरित् समुद्रं प्रविशति ।

प्रश्न 17.
प्राचीदिशः मार्गं दर्शयति ।
उत्तर:
प्राक्दिक् मार्गं दर्शयति ।

प्रश्न 18.
ते दुग्धं पिबति ।
उत्तर:
सः दुग्धं पिबति ।

प्रश्न 19.
अहं विद्यालयं गच्छामः ।
उत्तर:
वयं विद्यालयं गच्छाभः ।

TS Inter 2nd Year Sanskrit Grammar वाक्यशुद्धीकरणम्

प्रश्न 20.
युयं विदूषकं परिहससि ।
उत्तर:
त्वं विदूषकं परिहससि ।

Leave a Comment