TS Inter 2nd Year Sanskrit Grammar समासाः

Telangana TSBIE TS Inter 2nd Year Sanskrit Study Material Grammar समासाः Questions and Answers.

TS Inter 2nd Year Sanskrit Grammar समासाः

  • समसनं समासः ।
  • अनेकस्य पदस्य एकपदीभवनं समासः इत्येके ।
  • समासस्य प्रयोजनम् ऐकपद्यम् ऐकस्वर्यञ्च ।
  • समासः पञ्चधा भवति ।
  • विशेषसंज्ञाविनिर्मुक्तः केवलसमासः ।
  • प्रायेण पूर्वपदार्थप्रधानः अव्ययीभावः ।
  • प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषः । तत्पुरुषभेदः कर्मधारयभेदः द्विगुः ।
  • प्रायेण उभयपदार्थप्रधानः द्वन्द्वः ।
  • वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स च लौकिकोऽलौकिकश्चेति द्विधा ।
  • द्वितीयवर्षेऽस्मिन् लौकिकविग्रहवाक्यसहितान् समासान् पठामः ।

समसनं समासः A compound is a combination of words. When two or more meaningful words are combined into a single word, it is called a compound. Vigrahavakya is giving the meaning of the compound dissolving it into the separate words. There are four types of compounds.

  1. अव्ययीभावसमासः
  2. तत्पुरुषसमासः
  3. बहुव्रीहिसमासः
  4. द्वन्द्वसमासः
  • అనేక పదాలను ఏకపదంగా చేయడమే సమాసము.
  • రెండు లేక అంతకంటే పదాలను కలిపినపుడు అర్థం మారకుండా చేయడానికి ఈ సమాస ప్రక్రియ ఉపయోగపడుతుంది.
  • సమాసాలు ఐదు రకాలు.
  • పూర్వపదార్థ ప్రాధాన్యం గల సమాసము అవ్యయీభావము.
  • ఉత్తరపదార్థ ప్రాధాన్యం గల సమాసం తత్పురుష సమాసము. కర్మధారయ సమాసము, ద్విగు సమాసము అనే తత్పురుష సమాసంలో అంతర్భాగము.
  • ఉభయ పదార్థ ప్రాధాన్యం గల సమాసము ద్వంద్వము.
  • వృత్యర్థావ బోధక వాక్యం విగ్రహవాక్యం. ఇది లౌకికం, అలౌకికం అని రెండు రకాలు.

TS Inter 2nd Year Sanskrit Grammar समासाः

1. अव्ययीभावसमासः

A compound where the first member gets importance in giving the meaning.

అవ్వయీభావసమాసం ‘అవ్యయం’ అంటే లింగ, వచన, విభక్తి, అను మార్పులు లేనిది. వ్యయం అంటే మార్పు. అవ్యయం అంటే మార్పులేనిది. అంటే పుంలింగ, స్త్రీలింగ, నపుంసకలింగ భేదము, ఏక, ద్వి, బహువచన భేదము, ప్రథమాది విభక్తులననుసరించి, ఎటువంటి మార్పునూ పొందనిది అని అర్థం.

निष्पापम् అని ఉదాహరణ ప్రశ్నపత్రంలో ఇస్తే దానికి విగ్రహవాక్యం पापानां अभावः అని వ్రాసి, దాని సమాసం పేరు అని వ్రాయాలి.

1. निष्पापम् – पापानां अभावः = अव्ययीभावसमासः
2. यथाशक्ति – शक्तिं अनतिक्रम्य = अव्ययीभावसमासः
3. उपलोचनम् – लोचनयोः समीपम् = अव्ययीभावसमासः
4. प्रतिदिनम् – दिने दिने = अव्ययीभावसमासः
5. अनुगंगम् – गंगायाः अनु = अव्ययीभावसमासः

2. तत्पुरुषसमासः

A compound where the second member gets importance.
It is again subdivided into Tatpurusha, Karmadharaya and Dwigu.
Tatpurusha compound has eight varieties as shown below depending on the case endings.

ఉత్తరపదార్థ ప్రాధాన్యం గల సమాసము తత్పురుషసమాసము.
1. पूर्वकायः – पूर्वः कायस्य = प्रथमातत्पुरुषसमासः
2. दुःखातीतः – दुःखं अतीतः = द्वितीयातत्पुरुषसमासः
3. विद्यानिपुणः – विद्यया निपुणः = तृतीयतत्पुरुषसमासः
4. भूतबलिः – भूतेभ्यः बलिः = चतुर्थीतत्पुरुषसमासः
5. चोरभयम् – चोरात् भयम् = पंचमीतत्पुरुषसमासः
6. वृक्षमूलम् – वृक्षस्य मूलम् = षष्टीतत्पुरुषसमासः
7. दानशौण्डः – दाने शौण्डः = सप्तमीतत्पुरुषसमासः
8. अधर्मः – न धर्मः = नञ्तत्पुरुष समासः

TS Inter 2nd Year Sanskrit Grammar समासाः

3. कर्मधारयसमासः

When the constituent members of a Tatpurusha are in the same case, then it is Karmadharaya. It is formed by qualifying or comparing words and is generally called by the placement of the qualifying or comparing word.

Example:
Name of the Karmadharaya Compound Vigrahavakya

కర్మధారయసమాసము విశేషణ విశేష్యములు లేదా ఉపమాన – ఉపమేయముల కలయిక కర్మధారయం అని చెప్పబడుతుంది.

1. रम्यलता – रम्या च सा लता च = कर्मधारयसमासः
2. वैयाकरणखसूचिः – वैयाकरणश्च असौ खसूचिः च = कर्मधारयसमासः
3. भोज्योष्णम् – भोज्यं च तत् उष्णम् = कर्मधारयसमासः
4. स्स्रतानुलिप्ताः – स्स्रताश्च ते अनुलिप्ताः च = कर्मधारयसमासः
5. पुरुषव्याघ्रः – पुरुषः व्याघ्रः इव = कर्मधारयसमासः
6. रतिसुंदरी – रतिः इव सुन्दरी = कर्मधारयसमासः
7. घनश्यामः – घन इव श्यामः = कर्मधारयसमासः
8. तमालवृक्षः – तमाल इति वृक्षः = कर्मधारयसमासः
9. कविसागरः – कविः एव सागरः = कर्मधारयसमासः

4. द्विगुसमासः (ద్విగు సమాసము)

సంఖ్యాశబ్దము పూర్వపదముగా కలది ద్విగుసమాసము.
1. द्विलोकी – त्रयाणां लोकानां समाहारः = द्विगुसमासः
2. पंचवटी – पंचानां वटानां समाहारः = द्विगुसमासः
3. नवरात्रम् – नवानां रात्रीणां समाहारः = द्विगुसमासः

TS Inter 2nd Year Sanskrit Grammar समासाः

5. द्वन्द्वसमासः (ద్వంద్వ సమాసము)

If all the constituent members of the compound get equal importance, it is Dvandva.

ఉభయపదార్థ ప్రాధాన్యత గల సమాసము ద్వంద్వసమాసము. అనగా రెండు పదములకు సమాన ప్రాధాన్యం ఇవ్వబడినదో అది ద్వంద్వ సమాసము.

1. नकुलसहदेवौ – नकुलश्च, सहदेवश्च = द्वन्द्वसमासः
2. धर्मार्थकाममोक्षाः – धर्मः च अर्थः च कामः च मोक्षः च = द्वन्द्वसमासः
3. शीतोष्णम् – शीतं च उष्णं च तयोः समाहारः = द्वन्द्वसमासः
4. पितरौ – माता च पिता च = द्वन्द्वसमासः
5. पार्वतीपरमेश्वरौ – पार्वती च परमेश्वरः च = द्वन्द्वसमासः

6. बहुव्रीहिसमासः (బహువ్రీహి సమాసము)

A compound where a meaning other than that denoted by the constituent members is indicated is called Bahuvrihi compound.

అన్యపదార్థ ప్రాధాన్యం గల సమాసము బహువ్రీహి సమాసము. అనగా రెండు పదములు తమ ప్రాధాన్యతను కోల్పోయి ఒక వస్తువునో, వ్యక్తినో సూచించును.

1. पीतांबर: – पीतं अंबरं यस्य सः = बहुव्रीहिसमासः
2. महाबलः – महत् बलं यस्य सः = बहुव्रीहिसमासः
3. विशालाक्षी – विशाले अक्षिणी यस्याः सा = बहुव्रीहिसमासः
4. पिनाकपाणिः – पिनाकं पाणौ यस्य सः = बहुव्रीहिसमासः

Leave a Comment