TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

Telangana TSBIE TS Inter 1st Year Sanskrit Study Material Grammar शब्दरूपाणि Questions and Answers.

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

सर्वास्वपि भाषासु नामवाचकाः, सर्वनामवाचकाः विशेषणवाचकाश्च विद्यन्ते । एतानि सर्वाण्यपि पदानि अत्र संस्कृतभाषायां शब्दाः इति पदेन व्यवह्रियन्ते । शब्देषु अन्तभेदः लिङ्गभेदः इति अंशद्वयं विद्यते । पुम्-स्त्री- नपुंसक इति लिङ्गत्रयं विद्यते । शब्दस्य सप्तविभक्तयः त्रीणि वचनानि च सन्ति । सत्पावभक्तयः त्रीणि वचनानि । संबोधनप्रथमाविभक्तेः विभक्तित्रयं च आहत्य चतुर्विंशतिसंख्याकानि शब्दरूपाणि भवन्ति । सर्वनामशब्दॆषु सम्बोथनाविभक्तिरूपाणि न भवन्ति । अतः सर्वनामशब्देषु एकविंशतिरू पाण्येव भवन्ति ।

Declensions: शब्दा

Unlike in other languages such as English, Hindi, Telugu etc., in Sanskrit the case-endings combine with the nominal base (pratipadika) and form a new word. Thus the Genetive singular case-ending अस् when added to राम gives the form रामस्य, ‘of Rama’, but when added to हरि gives the form हरेः’of Hari’. Here the genetive meaning is the same, but the forms differ. This difference is present because राम is a word that ends in ‘अ’ whereas हरि ends in ‘इ’. Thus any base ending in a particular vowel or consonant will have the same type of form.

Ex : रामस्य, कुष्णस्य, गॊविन्दस्य (all bases ending in अ), but हरेः, कवेः, मुनेः (all bases ending in इ – हरि, कवि and मुनि).

Hence in Sanskrit a table is given with all the case endings, for each base that ends in a particular vowel or consonant. They are known as ‘Sabdas’. In the following pages the Sabdas are given, which are to be by-hearted. As Sanskrit preserves the dual form (to be used when referring to ‘two’ persons or things) it is also given for all case-endings.

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

अजन्तपुंलिङ्गशब्दाः (అజంతపులింగశబ్ధా:)

1. अकारान्तः पुंलिङ्गः राम शब्दः
అకారాంత: పుంలింగ: రామ శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 1
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 2

2. इकारान्तः पुंलिङ्गः कवि शब्दः
ఇకారాంతః పుంలింగః కవి శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 3
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 4

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

3. उकारान्तः पुंलिङ्गः भानु शब्दः
ఉకారాంతః పుంలింగః భాను శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 5
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 6

4. ऋकारान्तः पुंलिङ्गः धातृ शब्दः
ఋకారాంతః పుంలింగః ధాతృ శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 7

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

5. ओकारान्तः पुंलिङ्गः गो शब्दः
ఓకారాంతః పుంలింగః గో శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 8

अजन्तस्त्रीलिङ्गशब्दाः (అజంతాస్త్రీలింగశబ్దః)

6. आकारान्तः स्त्रीलिङ्गः सीता शब्दः
అకారాంత: స్త్రీలింగ : సీతా : శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 9

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

7. इकारान्तः स्त्रीलिङ्गः मति शब्दः
ఇకారాంతః స్త్రీలింగః మతి శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 10

8. ईकारान्तः स्त्रीलिङ्गः नदी शब्दः
ఈకారాంతః స్త్రీలింగః నదీ శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 11

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

9. ऊकारान्तः स्त्रीलिङ्गः वधू शब्दः
ఊకారాంతః స్త్రీలింగః వధూ శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 12

अजन्तनपुंसकलिङ्गशब्दाः (అజంతనపుంసకలింగశబ్దాః)

10. अकारान्तः नपुंसकलिङ्गः वन शब्द :
అకారాన్త: నపుంసకలింగ: వన శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 13

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

11. इकारान्तः नपुंसकलिङ्गः वारि शब्दः
ఇకారాన్త: నపుంసకలింగ: వారి శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 14

12. उकारान्तः नपुंसकलिङ्गः मधु शब्दः
ఉకారాంతః నపుంసకలింగః మధు శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 15

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

सर्वनामशब्दाः (సర్వనామశబ్ద:)

13. दकारान्तः पुंलिङ्गः तद् शब्दः
దకారాంతః పుంలింగ: తద్ శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 16

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

14. दकारान्तः स्त्रीलिङ्गः तद् शब्द :
దకారాంతః స్త్రీలింగః తద్ శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 17

15. दकारान्तः नपुंसकलिङ्गः तद् शब्दः
దకారాంత: నపుంసకలింగ: తద్ శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 18

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

16. मकारान्तः पुंलिङ्गः किम् शब्दः
మకారాంతః పుంలింగ: కిమ్ శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 19

17. मकारान्तः स्त्रीलिङ्गः किम् शब्दः
మకారాంతః స్త్రీలింగః కిమ్ శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 20

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

18. मकारान्तः नपुंसकलिङ्गः किम् शब्दः
మకారాంతః నపుంసకలింగః కిమ్ శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 21

19. दकारान्तः पुंलिङ्गः एतद् शब्दः
దకారాంతః పులింగః ఏతద్ శబ్ద:
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 22

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

20. दकारान्तः स्त्रीलिङ्गः एतद् शब्दः
దకారాంతః స్త్రీలింగః ఏతద్ శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 23

21. दकारान्तः नपुंसकलिङ्गः एतद् शब्दः
దకారాంతః నపుంసకలింగః ఏతద్ శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 24

TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि

22. दकारान्तः त्रिषु लिङ्गेषु सरूपः अस्मद् शब्दः
దకారాంతః త్రిషు లింగేషు సరూపః అస్మద్ శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 25

23. दकारान्तः त्रिषु लिङ्गेषु सरूपः युष्मद् शब्दः
దకారాంతః త్రిషు లింగేషు సరూపః యుష్మత్ శబ్దః
TS Inter 1st Year Sanskrit Grammar शब्दरूपाणि 26

Leave a Comment