TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

Telangana TSBIE TS Inter 1st Year Sanskrit Study Material Grammar संवित्परीक्षा Questions and Answers.

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

गतानुगतिको लोकः

पुरा कश्चन सन्यासी स्वेन आर्जितं धनम् एकस्मिन् ताम्रभाजने निक्षिप्य अरक्षत् । सः एकदा मकर संक्रान्तिपर्वदिने पर्वस्नानार्थं नदीम् अगच्छत् । धनपूर्ण ताम्रघटं कुटीरे त्यक्तुं भीतः सः तं गृहीत्वैव अगच्छत् । नद्याः तीरे गर्तं कृत्वा धनघटं तस्मिन् निक्षिप्य गर्तं पूरितवान् । अभिज्ञानार्थं तस्य उपरि सैकतलिङ्गम् एकं विन्यस्य स्त्रानार्थम् अगच्छत् । तं दृष्ट्वा इतरे जनाः तस्मिन् तीर्थे सैकतलिङ्गस्य पूजा समुदाचारः स्यात् इति अमन्यन्त । अतः ते अपि तथैव अकुर्वन् । स्नात्वा प्रत्यागतः सन्न्यासी नदीतीरं सैकतलिङ्गमयम् अपश्यत् । तेषां लिङ्गानां मध्ये आत्मना न्यस्तम् अभिज्ञानलिङ्गं ज्ञातुम्
नीतिः गतानुगतिको लोकः न लोकः पारमार्थिकः ।

Once upon a time a saint hid all the money he earned in a bronze trunk. On the auspicious day of Makara Sankranti, he went to take a bath in the river. He was afraid of losing the trunk with the money. So he took the trunk with him to the river. He dug a hole in the banks of the river and hid. the trunk in it. To recognize the spot, he built a Shiva Lingam with sand on it and he went off to take the bath. Seeing that all the others who came to.take a bath in the river thought that it was a tradition to make a Shiva Lingam and worship it. So everyone built a Shiva Lingam and when the saint returned from the bath he saw that the whole place was filled with Shiva Lingams. He was disappointed as the wasn’t able to recognize his Lingam amidst of all those Shiva Lingams.

Moral of the story: People don’t think on their own and end , up following what others did mindlessly.

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

పూర్వం ఒక సన్యాసి ఉండేవాడు. అతడు సంపాదించిన డబ్బును ఒక రాగి పెట్టెలో దాచి ఉంచేవాడు. మకర సంక్రాంతి పండుగ రోజు అతడు సంక్రమణ స్నానం చెయ్యడానికి నదికి వెళ్ళాడు. డబ్బుతో నిండిన రాగి బిందెను వదిలి పెట్టడానికి భయపడి ఆ సన్యాసి తన వెంటే ఉంచుకొని బయలుదేరాడు. నది ఒడ్డున ఒక గుంట తీసి ‘డబ్బు బిందెను ఆ గుంటలో పెట్టి గుంటను పూడ్చాడు. మళ్ళీ గుర్తుపట్టడానికి ఇసుకతో శివలింగం చేసి అక్కడ పెట్టి స్నానానికి వెళ్ళాడు. దాన్ని మిగిలిన వాళ్ళు చూసి పుణ్యక్షేత్రంలో ఇసుక లింగ పూజ ఆచారమేమో అని అనుకున్నారు. అందువల్ల మిగిలిన వాళ్ళు కూడా అలాగే చేశారు. స్నానం చేసి వచ్చిన సన్యాసి నది ఒడ్డు మొత్తం ఇసుక లింగాలతో నిండిపోవడం చూశాడు. వాటి మధ్యలో తాను పెట్టిన లింగాన్ని గుర్తుపట్టలేక నిరాశ చెందాడు.

నీతి : లోకంలో ప్రజలు స్వంత ఆలోచన లేకుండా ఇతరులు నడచిన దారిలోనే నడుస్తారు.

प्रश्नाः

प्रश्न 1.
सन्न्यासी स्वेन आर्जितं धनं कथम् अरक्षत् ?
उत्तर:
सन्यासी स्वेन आर्जितं धनं एकस्मिन् ताम्रभाजने निक्षिप्य अस्क्षत् ।

प्रश्न 2.
सन्न्यासी कदा किमर्थं च नदीम् अगच्छत् ?
उत्तर:
सन्न्यासी मकरसंक्रान्तिपर्वदिने पर्वस्नानार्थं नदीम अगच्छत् ।

प्रश्न 3.
नद्याः तीरे सन्न्यासी किम् अकरोत् ?
उत्तर:
नद्याः तीरे सन्न्यासी गर्तं कृत्वा धनघटं तस्मिन निक्षिप्य गर्तं पूरितवान् ।

प्रश्न 4.
इतरे जनाः किमिति अमन्यन्त ?
उत्तर:
“तस्मिन् तीर्थे सैकतलिङ्गस्य पूजा समुदाचारः स्यात्” इति इतरे जनाः अमन्यन्त ।

प्रश्न 5.
अस्याः कथायाः का नीतिः ?
उत्तर:
“गतानुगतिको लोकः न लोकः पारमार्थिकः” इति अस्याः कथायाः नीतिः ।

परानुकारी गर्दभः

पुरा कस्यचन वणिजः गृहे एकः वृषभः गर्दभः च आस्ताम् । एकदा सः गर्दभस्य पृष्ठे तूलं, वृषभपृष्ठे लवणगोणीं च निधाय विपणिं प्रति अगच्छत् । मार्गे काचित् नदी आसीत् । तां नदीं तरन् वृषभः भाराक्रान्तः सन् जले अपतत् । प्रवाहेण क्लिन्नं लवणम् अद्रवत् । तेन वृषभस्य भारः न्यूनः अभवत् । वृषभं दृष्ट्वा गर्दभः अपि स्वयं जले अपतत् । जले क्लिन्नस्य तूलस्य भारः द्विगुणः अजायत । वणिक् अपि गर्दभम् अताडयत् ।

नीतिः अविचार्य परानुकरणं सन्तापकारणं भवति ।

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

There once lived a businessman who owned an ox and a donkey. He would load a sack of cotton on the donkey and a sack of salt on the ox and sell it in the town. On the way they had to cross a river. Due to the heavy weight on its back, the ox fell into the river and the salt melted in the water. As a result, the burden on the ox reduced. Seeing that the donkey also jumped into the river. But the cotton’s weight doubled in the water and the businessman also bet the donkey.

Moral of the story: Following someone thoughtlessly causes grief.

పూర్వకాలములో ఒక వ్యాపారికి ఒక ఎద్దు, ఒక గాడిద ఉండెను. అతడు గాడిద వీపుమీద దూది, ఎద్దువీపు మీద ఉప్పు గోతమును ఉంచి అమ్ముటకు వెళ్ళెను. దారిలో ఒక నది ఉండెను. ఆ నదిని దాటుచూ ఎద్దు బరువుచేత నీటిలో పడెను. నీటిలో మునిగిన ఉప్పు కరిగిపోయెను. ఆ కారణము చేత ఎద్దు వీపు మీద ఉన్న బరువు తగ్గెను. ఎద్దును చూచిన గాడిద కూడా నీటిలో మునిగెను. నీటిలో మునిగిన దూది బరువు రెట్టింపు అయ్యెను. వ్యాపారి కూడా గాడిదను కొట్టెను.

నీతి : ఆలోచించకుండా ఇతరులను అనుసరించినవారు దుఃఖానికి కారణం అవుతారు.

प्रश्नाः

प्रश्न 1.
वणिक् ऐकदा कुत्र अगच्छत् ?
उत्तर:
वणिक् एकदा विपणिं प्रति अगच्छत् ।

प्रश्न 2.
वृषभः भाराक्रान्तः सन् किम् अकरोत् ?
उत्तर:
वृषभः भाराक्रान्तः सन् जले अपतत् ।

प्रश्न 3.
वृषभं दृष्ट्वा गर्दभः किम् अकरोत् ?
उत्तर:
वृषभं दृष्टवा गर्दभः अपि जले अपतत् ।

प्रश्न 4.
कस्य भारः द्विगुणः अजायत ?
उत्तर:
गर्दभस्य भारः द्विगुणः अजायत ।

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

प्रश्न 5.
अस्याः कथायाः का नीतिः ?
उत्तर:
अविचार्य परानुकरणं सन्तापकारणं भवति ।

लुब्धः कर्षकः

पुरा धारानगर्यां कश्चित् कर्षकः एकाम् अद्भुतां कुक्कुटीम् अपालयत् । सा कुक्कुटी प्रतिदिनं एकैकं सुवर्णमयम् अण्डं ददाति स्म । तेन सः कर्षकः अतीव धनवान् अजायत । प्रतिदिनं सुवर्णं प्राप्नुवतः अपि तस्य लोभः अतीव अवर्धत । एकदा सः अचिन्तयत् दिने दिने स्वल्पमात्रस्य सुवर्णस्य प्राप्त्या प्रयोजनं नास्ति । अतः कुक्कुट्याः उदरात् सर्वमपि सुवर्णम् एकदैव ग्रहीष्यामि । तथा निश्चित्य कर्षकः कुक्कुटी हत्वा तस्याः उदरम् अपाटयत् । तस्मिन् तु एकम् अण्डम् अपि न आसीत् । कर्षकस्य अतिलोभेन स्वर्णदायिनी कुक्कुटी विनष्टा

नीति : अतिलोभात् जनः विनश्यति ।

Once in a village called Dharanagara there was a farmer who had a wonderful hen that laid a golden egg daily. The farmer became very rich due to the hen. He became greedy. One day he thought that instead of taking some gold every day he would rather have all the gold in the hen at once. So he cut up the hen and found nothing in its stomach. Due to the farmer’s greed the hen that laid golden eggs was dead.

Moral of the story : Greed causes human’s destruction.

పూర్వం ధారానగరమందు ఒక వ్యవసాయదారుడు ఒక అద్భుతమైన కోడిని పెంచెను. ఆ కోడి ప్రతిరోజూ ఒక్క బంగారు గుడ్డును ఇచ్చుచుండెను. ఆ కారణము చేత ఆ రైతు గొప్ప ధనవంతుడు అయ్యెను. రోజూ బంగారమును తీసుకొనుచున్న అతనికి దురాశ ఎక్కువ అయ్యెను. ఒక రోజు అతడు ఈ విధముగా ఆలోచించెను. రోజూ కొంచెము కొంచెము బంగారం తీసుకొనుట వలన ప్రయోజనము లేదు. అందువలన కోడి పొట్టలో ఉన్న బంగారం మొత్తం ఒకేసారి తీసుకొందును అని ఆలోచించి ఆ రైతు ఆ కోడిని చంపి పొట్టను చీల్చెను. దాని పొట్టలో ఒక గుడ్డు కూడా లేదు. రైతు యొక్క దురాశ వలన బంగారమును ఇచ్చు కోడి చనిపోయెను.

నీతి : దురాశ వలన మనుషులు వినాశమును పొందుదురు.

प्रश्ना:

प्रश्न 1.
कर्षकः काम् अपालयत् ?
उत्तर:
कर्षकः एकाम अद्भुतां कक्कुटीम् अपालयत् ।

प्रश्न 2.
कुक्कुटी प्रतिदिनं किं ददाति स्म ?
उत्तर:
कुक्कुटी प्रतिदिनं एकैकं सुवर्णमयं अण्डं ददाति स्म ।

प्रश्न 3.
तथा निश्चित्य कर्षकः किम् अकरोत् ?
उत्तर:
तथा निशिचत्य कर्षकः कुक्कुटी हत्वा तस्याः उदरम् अपाटयत् ।

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

प्रश्न 4.
केन कुक्कुटी विनष्टा ?
उत्तर:
कर्षकस्य अतिलोभेने कुक्कुटी विनष्ट ।

प्रश्न 5.
अस्याः कथायाः का नीतिः ?
उत्तर:
’अतिलोभात् जनः विनस्यति’ इति अस्याः कथाथाः नीतिः ।

बिडालस्य गले घण्टा

एकस्मिन् गृहे बहवः मूषिकाः आसन् । ते गृहे धान्यादीनि सर्वाणि खादित्वा तद्गृहस्वामिनः महतीं हानिं अकुर्वन् । तेन विषण्णः गृहस्वामी बिडालंम् एकम् आनीतवान् । सः बिडालः च प्रत्यहं मूषिकानां ग्रहणे खादने एव च लग्नः अभवत् । ते च मूषिकाः स्वजातेः संक्षयं दृष्ट्वा भीताः तस्य वधोपायं चिन्तयितुं महतीं सभाम् अकुर्वन् । दूरदूरात् आगताः माहन्तः मूषिकाः तस्य बिडालस्य वधोपायं अचिन्तयन् । कश्चन मूषिकयुवा असूचयत् । बिडालस्य गले एका घण्टा बध्यते चेत् वयं तस्य आगमनं ज्ञात्वा अप्रमत्ताः भवेम इति । तत् श्रुत्वा सर्वे हर्षेण निर्तितुम् आरभन्त । तदा कश्चित् वृद्धमूषिकः अग्रे आगत्य युष्मासु कः बिडालस्य गले घण्टां बद्धुं प्रभविष्यति इति अपृच्छत् । तत् श्रुत्वा सर्वे मूषिकाः निरुतराः अजायन्त ।

नीतिः जनः निरर्थकानि कार्याणि न कुर्यात् ।

There were a lot of mice in a household. They were eating all the rice grains causing the house owner a huge loss. So the owner brought a cat. The cat hunted the mice and ate them every day. Seeing this, the mice were afraid of their clan’s destruction and organized a meeting to plan for killing the cat. A lot of great mice came to attend this meeting from faraway places. One young mouse said that if they tied a bell around the cat’s neck, they would be able to know his movements. And that they can escape the cat. All the mice were happy about the solution. Then an old mouse came up and asked who would go to the cat to tie the bell. All the mice fell silent on hearing that.

Moral of the story : People should never do useless work.

ఒకరి ఇంట్లో ఎలుకలు ఎక్కువగా ఉన్నవి. ఆ ఇంటిలో ఉన్న ధాన్యం మొత్తం తిని ఆ ఇంటి యజమానికి నష్టము కలిగించెను. ఆ కారణము చేత బాధపడిన యజమాని ఒక పిల్లిని తెచ్చెను. ఆ పిల్లి ప్రతిరోజు ఎలుకలను పట్టి తినుచుండెను. ఆ కారణము చేత ఎలుకలు తమ జాతి నశించిపోవుట చూచి ఆ పిల్లిని చంపు ఉపాయమును ఆలోచించుటకు సభను ఏర్పాటు చేసెను. చాలా దూర ప్రదేశముల నుండి వచ్చిన గొప్ప గొప్ప ఎలుకలు ఆ పిల్లిని చంపుటకు ఉపాయమును ఆలోచించినవి. ఒక యువ ఎలుక ఈ విధముగా చెప్పెను. “పిల్లి మెడలో గంటను కట్టినట్లైతే మనము దాని రాకను గమనించి జాగ్రత్తపడగలము” అని చెప్పెను. ఆ మాటను విని ఎలుకలన్నియు సంతోషించినవి. అప్పుడు ఒక వృద్ధ ఎలుక ముందుకు వచ్చి మీలో ఎవరు పిల్లి మెడలో గంట కట్టడానికి ముందుకు వస్తారు అని అడిగెను. అది విని ఎలుకలన్నియు సమాధానము లేనివి అయ్యెను.

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

నీతి : ప్రజలకు పనికి రాని పనులను చేయకూడదు.

प्रश्नाः

प्रश्न 1.
बिडालः कस्मिन् लग्नः अभवत् ?
उत्तर:
बिडालः प्रत्यहं मूषिकानां ग्रहणे खादने एव लग्नः अभवत् ।

प्रश्न 2.
के बिडालस्य वधोपायम् अचिन्तयन् ?
उत्तर:
मूषिकाः बिडालस्य वधोपायम् अचिन्तयन् ।

प्रश्न 3.
मूषिक युवा किमिति असूचयत् ?
उत्तर:
बिडालस्य गले एका घण्डा बध्यते येत् वयं तस्य आगनमं ज्ञात्वा अप्रमत्ताः भवेम इति मूषिक युवा असूचयत् ।

प्रश्न 4.
वृद्धमूषिकः किमिति अपृच्छत् ?
उत्तर:
युष्मासु कः बिडालस्य गले घण्टां बद्धुं प्रभविष्यति इति वृद्धमूषिकः अपृच्छत् ।

प्रश्न 5.
अस्याः कथायाः का नीति ?
उत्तर:
जनः निरर्थकानि कार्याणि न कुर्यात् । इति अस्याः कथायाः नीति ।

मूर्खस्य नास्त्यौषधम्

पुरा दश मूर्खाः तीर्थयात्रार्थं प्रातिष्ठन् । मार्गे कापि नदी आगता । तां तीर्त्वा तेषां नायकः सर्वे आगताः वा न वा इति ज्ञातुम् आत्मानम् अगणयित्वा अन्यान् अगणयत् । तेन तेषां संख्या नव अजायत । तेन पर्याकुलेषु तेषु एकैकः आत्मानं विहाय अवशिष्टान् अगणयन् । इत्थं दशवारं ते नव संख्यामेव अगणयन् । स्वेषु एकः नद्यां निमग्नः इति सम्भाव्य ते मुर्खाः उच्चैः रोदितुम् आरभन्त । कश्चन सन्यासी तत्र आगत्य तेषां दुःखस्य कारणं ज्ञात्वा स्वयं तान् अगणयत् । तेन तैषां संख्या दश अजायत । ते च आत्मनां प्रमादं ज्ञात्वा लज्जिताः अभवन् ।

नीतिः सर्वस्य औषधम् अस्ति । किन्तु मुर्खस्य औषधं नास्ति ।

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

Once ten fools started on a pilgrimage together. On the way they had to cross a river. To know if everyone crossed the river safely or not their leader started counting them. He counted everyone excluding himself, due to which the count came up as 9. To that, all the distressed fools started counting everyone excluding themselves. They got only 9 members how many ever times they counted. So they thought one of them fell into the river and started crying loudly. A saint came there and asked the reason for their sadness. As he started counting them himself all the ten members were there. The fools realized their mistake and were ashamed.

Moral of the story : Everything has a medicine. But foolishness doesn’t have any medicine.

పూర్వకాలములో పదిమంది మూర్ఖులు కలిసి తీర్థయాత్రకు బయలుదేరిరి. దారిలో ఒక నది వచ్చెను. దానిని (ఆ నదిని) దాటి వారి నాయకుడు అందరూ వచ్చారా ? లేదా ? అని తెలుసుకొనుటకు తనను వదిలిపెట్టి అందరిని లెక్కించెను. అందువలన అతనికి లెక్కకు 9 మంది మాత్రమే వచ్చుచుండిరి. దానితో వ్యాకులపడిన వారు తమను విడిచిపెట్టి మిగిలిన అందరిని లెక్కించసాగిరి. ఈ విధముగా పదిసార్లు లెక్కించినను 9 మంది మాత్రమే లెక్కకు వచ్చుచుండిరి. దానితో వారు వారిలో ఒకడు నదిలో మునిగిపోయెనని తలచి ఆ మూర్ఖులు పెద్దగా ఏడ్వసాగిరి. ఒక సన్యాసి అక్కడకు వచ్చి వారి దుఃఖమునకు కారణమును తెలుసుకొని తానే స్వయముగా వారిని లెక్కించగా పదిమంది ఉండిరి. వారు తమ తప్పును తెలుసుకొని సిగ్గుపడిరి.

నీతి : అందరికి మందు ఉంటుంది., కాని మూర్ఖులకు మందు ఉండదు.

प्रश्नाः

प्रश्न 1.
नदीं तीर्त्वा मुर्खाणां नायकः किम् अकरोत् ?
उत्तर:
नदीं तीर्त्वा मूर्खाणां नायकः सर्वे आगताः वा न वा इति ज्ञातुम् आत्मानम् अगणयित्वा अन्यान अगणयत् ।

प्रश्न 2.
मूर्खाः किमिति सम्भाव्य रोदितुम् आरभन्त ?
उत्तर:
एकः नद्यां निमग्नः इति सम्भाव्य रोदितुम् आरभन्त ।

प्रश्न 3.
सन्यासी तत्र आगत्य किम् अकरोत् ?
उत्तर:
सन्यासी तत्र आगत्य तेषां दुःखस्य कारणम् ज्ञात्वा स्वयं तान् अगणयत् ।

प्रश्न 4.
ते कं ज्ञात्वा लज्जिताः अभवन् ?
उत्तर:
ते आत्मनां प्रमादं ज्ञात्वा लज्जिताः अभवन् ।

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

प्रश्न 5.
अस्याः कथायाः का नीतिः ?
उत्तर:
सर्वस्य औषधम् अस्ति । किन्तु मूर्खस्य औषधं नास्ति ।

हितोपदेशो मूर्खाय

गोदावरीतीरे महान् वटवृक्षः आसीत् । तस्मिन् बहवः शुकाः नीडानि निर्माय वसन्ति स्म । एकदा महती वृष्टिः आसीत् । तदा केचन मर्कटाः आपादमस्तकं क्लिन्नाः तं वृक्षम् आश्रयन्त । तान् दृष्ट्वा जातानुकम्पाः शुकाः भो युष्माकं मनुष्याणाम् इवं पाणिपादम् अस्ति खलु । तत् किं युयं कुलायानि न निर्माथ ? अस्मान् पश्यत । नीडवन्तः वयं वर्षु अपि सुखेन जीवामः इति अवदन् । तत् श्रुत्वा मर्कटाः शुकाः आत्मनः उपहसन्ति इति अमन्यन्त । ततः क्रुद्धाः ते शुकानां कुलायानि सर्वाणि उच्छिद्य अधः पातयामासुः ।

नीतिः मूर्खाणां हितोपदेशः अपि प्रकोपाय भवति न तु शान्तये ।

On the banks of river Godavari there was a big Banyan tree. A lot of parrots built their nest and lived on that tree. One day there was heavy rain. Some monkeys were drenched in the rain and came to that tree for shelter. Looking at them the parrots said – “Sir,! Even you have hands and legs like humans then why didn’t you build shelters for yourself ? Look at us. Due to these nests we are happy and safe even during the storm.” Listening to this the monkeys thought that the parrots made fun of them. Then the angry monkeys destroyed all the parrot’s nests and throw them down.

Morals: Advice to a foolish person causes more anguish than peace.

గోదావరీ తీరమునందు పెద్ద మట్టివృక్షము ఉండెను. దాని యందు అనేక, చిలుకలు గూళ్ళు కట్టుకొని నివసించుచుండెను. ఒకప్పుడు పెద్ద వాన కురిసెను. అప్పుడు కొన్ని కోతులు పూర్తిగా తడిసిపోయి ఆ వృక్షము వద్దకు వచ్చియున్నవి. వాటిని చూచి బాధపడిన చిలకలు అయ్యా ! మీకు కూడా మానవుల వలె చేతులు, కాళ్ళు ఉన్నవి కదా ! మరి మీరు ఎందుకు గూడును నిర్మించుకోలేదు ? మమ్ములను చూడండి. గూడు ఉండుట చేత మేము వర్షములో కూడ సుఖముగా ఉన్నాము అని చెప్పెను. అది విని కోతులు, చిలుకలు తమను ఎగతాళి చేసెనని తలచెను. దానితో కోపించిన కోతులు ఆ చిలుకల గూళ్ళను అన్నింటిని పాడుచేసి క్రింద పడవేసెను.

నీతి : మూర్ఖులకు మంచిని చెప్పినా అది వారికి కోపము కలిగించును కాని శాంతిని కలుగచేయదు.

प्रश्नाः

प्रश्न 1.
वटवृक्षे शुकाः लथं वसन्ति स्म ।
उत्तर:
वटवृक्षे शुकाः नीडानि निर्माय वसन्ति स्म ।

प्रश्न 2.
मर्कटाः कथम्भुताः वटवुक्षम् आश्रयन्त ?
उत्तर:
मर्कटाः आपादमस्तकं क्लिन्नाः वटवृक्षं आश्रयन्त ।

प्रश्न 3.
मर्कटाः किमिति अमन्यन्त
उत्तर:
मर्कटाः आत्मनः उपहसन्ति इति अमन्यन्त ।

TS Inter 1st Year Sanskrit Grammar संवित्परीक्षा

प्रश्न 4.
क्रुद्धाः मर्कटाः किम् अकुर्वन् ?
उत्तर:
क्रुद्धाः मर्कटाः शुकानां कुलायानि सर्वाणि उच्छिद्य अधः पातयामासुः ।

प्रश्न 5.
अस्याः कथायाः का नीतिः ?
उत्तर:
मूर्खाणां हितोपदेशः अपि प्रकोपाय भवति न तु शान्तये ।

Leave a Comment