TS Inter 2nd Year Sanskrit Grammar सन्धयः

Telangana TSBIE TS Inter 2nd Year Sanskrit Study Material Grammar सन्धयः Questions and Answers.

TS Inter 2nd Year Sanskrit Grammar सन्धयः

  • परः सन्निकर्षः संहिता । पा. सू. 1.4.109
    वर्णानाम् अतिशयिता सन्निधिः संहिता इति उच्यते ।
    संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
    नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ||
  • द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्राकालात् अपि अधिककालेन व्यवधानं यथा न भवेत् तथा उच्चारणमेव सन्धिः ।
  • सन्धौ सति कदाचित् वर्णस्य आदेशादिकं भवति । एतदेव सन्धिकार्यम् इत्युच्यते ।
  • आदेशादिकं सन्धिकार्यं मध्येपदम् अथवा पदयोर्मध्ये वा सम्भवेत् ।
  • स्वरसन्धिः व्यञ्जनसन्धिः विसर्गसन्धिः प्रकृतिभावसन्धिः स्वादि- सन्धिश्वेति पञ्चधा भवन्ति सन्धयः ।
  • द्वितीयवर्षेऽस्मिन् व्यञ्जनसन्धिभेदान् सोदाहरणं पठामः ।

1. श्रुत्वसंधिः

श्रुत्वसंधिः – (स्तो: चुना चुः) When sa or letters of ta-varga come into contact with Sa or cha-varga, then Sa and the letters of cha-varga come in the place of sa and the letters of ta-varga. cha-varga letters are च, छ, ज, झ, ञ and ta-varga letters are त, थ, द, ध, न

उदा: –
रामस् + चिनोति = रामश्चिनोति
शरत् + चन्द्रः = शरच्चन्द्रः
हरिस् + शेते = हरिश्शेते
सद् + जनः = सज्जनः
अरीन् + जयति = अञ्जयति

श्रुत्वसंधिः శ్రీనా: – (a: శ్రీ శ్రీ:) మొదటి పదం చివర స,త, థ, ద, ధ, న అనే అక్షరాలు ఉంటే, రెండవపదంలో మొదట శ, చ, ఛ, జ, ఝ, ఞ’ అనే అక్షరాలు ఉంటే, రెండవపదం చివర ఉందో ఆ అక్షరం ద్విత్వము కావడం ఈ సంధి లక్షణం.

TS Inter 2nd Year Sanskrit Grammar सन्धयः

उदा: –
रामस् + चिनोति = रामश्चिनोति
शरत् + चन्द्रः = शरच्चन्द्रः
हरिस् + शेते = हरिश्शेते
सद् + जनः = सज्जनः
अरीन् + जयति = अञ्जयति

2. ष्टुत्वसंधिः

ष्दुत्वसन्धिः (ष्टुनाष्टुः) When sa or letters of ta-varga come into contact with sha or Ta-varga, then sha and the letters of Ta-varga come in the place of sa and the letters of ta-varga.
Ta-varga letters are ट, ठ, ड, ढ, ण ।

उदा:-
रामस् + टीक = रामष्टीकते
तत् + टीकाते = तट्टीका
रामस + षष्टः = रामष्षष्टः
चक्रिन् + ढौकसे = चक्रिण्ढौकसे
इष् + तः = इष्टः

ष्दुत्वसन्धिः: – (स्तोः ष्टुना ष्टुः) మొదటి పదం చివర స, త, థ, ద, ధ, న అనే అక్షరాలు ఉంటే, రెండవపదంలో మొదట ష,ట, ఠ, డ, ఢ, ణ అనే అక్షరాలు ఉంటే, రెండవపదం చివర ఉందో ఆ అక్షరం ద్విత్వము కావడం ఈ సంధి లక్షణం.

उदा:-
रामस् + टीक = रामष्टीकते
तत् + टीकाते = तट्टीका
रामस + षष्टः = रामष्षष्टः
चक्रिन् + ढौकसे = चक्रिण्ढौकसे
इष् + तः = इष्टः

3. जश्त्वसंधिः

जश्त्वसन्धिः (झलां जशाऽन्ते) At the end of a word, the letters of Jhal are replaced by jas letters. झल् letters are झ, भ, घ, ढ, ध, ज, ब, ग, ड, द, ख, फ, छ, ठ, थ, च, ट, त, क, प, श, ष, स, ह and जश् letters are
ज, ब, ग, ड, द
च छ ज झ त्र
ट ठ ड ढ ण
त थ द ध न
प फ ब भ म

उदा:-
वाक् + ईशः = वागीशः
अच् + आदिः = अजादिः
षट् + आननः = षडाननः
सत् + धर्मः = सद्धर्मः
अप् + जम् = अब्जम्

TS Inter 2nd Year Sanskrit Grammar सन्धयः

जश्त्वसंधिः – వర్గ ప్రధమాక్షరాలైన క, చ, ట, త, ప అనే అక్షరాలు మొదటి పదంలో చివర ఉంటే, రెండవపదంలో మొదట అచ్చులు కాని వర్గ తృతీయ, చతుర్థాక్షరాలు ఉంటే, మొదటి పదం చివర ఉన్న వర్గ ప్రథమాక్షరాలు ద్వితీయాక్షరాలుగా మారటం ఈ సంధి లక్షణం.
ज, ब, ग, ड, द
च छ ज झ त्र
ट ठ ड ढ ण
त थ द ध न
प फ ब भ म

उदा:-
वाक् + ईशः = वागीशः
अच् + आदिः = अजादिः
षट् + आननः = षडाननः
सत् + धर्मः = सद्धर्मः
अप् + जम् = अब्जम्

4. अनुनासिकसन्धिः

अनुनासिकसन्धि: If a nasal letter follows a Yar letter, then that Yar letter is replaced by its corresponding nasal letter.
Yar letters are क, ख, ग, घ, ङ, च, छ, झ, झ, ञ, ट, ठ, ड, ढ, ण, त, थ, द, ध, न, प, फ, ब, भ, म, य, र, व, श, ष, स
Nasal letters are ङ, ञ, ण, न, म

उदा:-
वाक् + मयम् = वाङ्मयम्
षट् + मासाः = षण्मासाः
जगत् + नाथः = जगन्नाथः
ककुप् + नेता = ककुम्रेता
चित् + मयम् = चिन्मयम्

अनुनासिकसंधिः – వర్గ ప్రధమాక్షరాలైన క, చ, ట, త, ప అనే అక్షరాలు మొదటి పదంలో పదంలో చివర ఉంటే, రెండవపదంలో మొదట వర్గ పంచమాక్షరాలు ఉంటే మొదటి పదంలో చివర ఉన్న వర్గ ప్రథమాక్షరం అదే వర్గంలోని ఐదవ అక్షరంగా మారటం ఈ సంధి లక్షణం.

उदा:-
वाक् + मयम् = वाङ्मयम्
षट् + मासाः = षण्मासाः
जगत् + नाथः = जगन्नाथः
ककुप् + नेता = ककुम्रेता
चित् + मयम् = चिन्मयम्

TS Inter 2nd Year Sanskrit Grammar सन्धयः

5. विसर्गसन्धिः

Visarga sandhi has four varieties. ‘

  1. When a visarga is followed by ka, kha, pa or pha, there will be no change in the visarga. In other words, no sandhi will be formed.
    1. When a visarga is followed by sa, Sa or sha, then visarga changed into the corresponding sibilant letter sa, Sa or sha. (As this is an optioned rule, sometimes the visarga is not changed.)
    2. When a visarga is followed by ta, cha or Ta, then’ also visarga changes into sa, Sa and sha respectively. (This is a compulsory rule)
  2. When visarga is preceded by any vowel other than a or aa, then it changes to r, but not when followed by any letter mentioned above in 1 and 2.
    1. When a visarga is preceded by आ and followed by a vowel or a consonant (other than one mentioned in 1 or 2 above), the visarga is dropped.
    2.  When a visarga is preceded by अ and
      (a) is followed by any vowel except अ, the visarga will be dropped.
      (b) becomes 3lt when followed by अ or a consonant other than one mentioned in 1 and 2 above) and
      (c) the short अ that follows such ओ is replaced with the avagraha mark ऽ.

उदा :-
शिवः + अहम् = शिवोऽहम्
रामः + अयम् = रामोऽयम्

5. विसर्गसंधिः – (క) విసర్గ (:) కు ముందు, తరువాత ఆకారము ఉంటే ఆ విసర్గ ఓ కారముగా, తరువాత (ऽ అవగ్రహము) వచ్చును.

उदा :-
शिवः + अहम् = शिवोऽहम्
रामः + अयम् = रामोऽयम्

6. విసర్గ (:) కు ముందు, ఆకారము తరువాత తకారము ఉంటే ఆ విసర్గ సకారముగా మారును.
उदा :-
नमः + ते = नमस्ते

TS Inter 2nd Year Sanskrit Grammar सन्धयः

7. విసర్గ (:) కు ముందు, అచ్చు, ఉండి, తరువాత, అచ్చులు లేదా య, ర, ల, వ, లు ఉంటే ఆ విసం రకారముగా మారును.
उदा :-
मनः + रथः = मनोरथ:
मुनिः + अयम = मुनिरयम्
धनु: + विद्या = धनुर्विद्या

8. విసర్గ (:) కు ముందు, అచ్చు, ఉండి, తరువాత, క, ఖ, ప, ఫ లు ఉంటే ఆ విసర్గ అట్లే ఉండును.
उदा :-
बालः + करोति = बालः करोति
पाचक: + पचति = पचकः पचति
रामः + खादति = रामः खादति
वृक्षः + फलति = वृक्षः फलति

Leave a Comment