Telangana TSBIE TS Inter 1st Year Sanskrit Study Material 4th Lesson शरणागतरक्षणम् Textbook Questions and Answers.
TS Inter 1st Year Sanskrit Study Material 4th Lesson शरणागतरक्षणम्
निबन्धप्रश्नौ (Essay Questions) (వ్యాసరూప సమాధాన ప్రశ్నలు)
प्रश्न 1.
शिबिचक्रवर्तिनः भूतदयां विवुणुत ।
प्रश्न 2.
वासवानलौ शिबिचक्रवर्तिनं कथं परीक्षितवन्तौ ?
उत्तर:
This question is taken from the lesson “शरणागत रक्षणम्” Which was extract from the book ” संस्कृततुतियदर्धः” written by K.L.V Sastri.
In the past the king Sibi ruled the kingdom Ushinara. He was very emphathetic that he felt the pain of a small creature like his own.
Once, the eagle followed a pigeon for its prey. With this pigeon afraid and reached king Sibi and asked-flim for help. Sibi also gave assurance to pigeon. Mean while the eagle also entered the king’s palace and requested him to give it the pigeon and satisfy prey of it. The king refused for this and stood on his decision. After that he said ”6 dear eagle its my duty as a king to save the bird”. After listening the words, of king Sibi, the eagle replied to him – O Kingyou protected that pigeon which has been my meal. So, help me in satisfying my hunger in another way.” Then the king assured the eagle that it will receive other food by giving his own flesh.
Then the eagle replied, “If you decided give flesh instead of pigeon for me the meat from right side of your body weighing equal to the pigeon.” The king agreed for this and looked into the eyes of his wife to do as decided.
She also understand the king’s silence and brought the sword and started cutting the flesh from the right side of the king’s body. Then put it in a balance to measure the weight of flesh with the pigeon. The flesh weight is not equalled to the pigeon’s because it is increasing when ever the flesh is put in balance. Finally the king sat on the other side of the balance.
At this time the eagle and the pigeon revealed their true forms and saids the king – ‘We are gods of Air and Rain re-spectively. We came here to test your compassion towards small creatures. You passed this.” With their blessings the king become normal and ruled the kingdom for a longtime with same compassion, love and justice.
ఈ ప్రశ్న ‘శరణాగత్ రక్షణమ్’ (शरणागत रक्षणम्) అను పాఠం నుండి తీసికొనబడినది. దీనిని ‘సంస్కృత తృతీయాదర్శః’ (संस्कृततुतियदर्धः) అను గ్రంథం నుండి గ్రహించబడినది. దీనిని K.L.V శాస్త్రిగారు రచించిరి.
ప్రాచీన కాలమున ఉశీనగరాన్ని శిబిచక్రవర్తి పరిపాలించెను. ఆయన ఇతరుల మనోభావాలను అర్థం చేసుకుని భావ సాదృశ్యంతో చిన్న జీవరాశి యొక్క బాధలను కూడా తన బాధలుగా భావించేవాడు.
ఒకరోజు ఒక గ్రద్ద పావురాన్ని ఆహారంగా స్వీకరించడం కోసం పావురం వెంటపడెను. ఆ పావురం భయపడి శిబి చక్రవర్తి వద్దకు వచ్చి అతనిని సహాయము కొరకు అర్థించెను. శిబిరాజు కూడా దానిని రక్షించుటకు హామి ఇచ్చెను. అదే సమయంలో గ్రద్ద కూడా రాజుగారి భవనంలోనికి ప్రవేశించెను. అది రాజుగారితో తనకు ఆ పావురాన్ని ఆహారంగా ఇవ్వమని ఆకలిని తీర్చమని బ్రతిమిలాడెను. రాజుగారు దానిని తిరస్కరించెను.
తాను తీసుకున్న నిర్ణయమునకు కట్టుబడెను. ఆ తర్వాత, “ఓ ప్రియమైన గ్రద్ద ! రాజుగా పక్షిని రక్షించడం నా విధి.” అని రాజుగారు గ్రద్దతో చెప్పెను. శిబిరాజుగారి మాటలు విన్న తర్వాత గ్రద్ద రాజుగారికి “ఓ రాజా ! నా ఆహారమైన పావురానికి నీవు రక్షణ ఇస్తున్నావు. కావున వేరొక మార్గంలో నా ఆకలిని తీర్చడానికి నీవు ప్రయత్నించు” అని బదులు ఇచ్చెను. దానికి రాజుగారు పావురానికి బదులుగా తన స్వంత మాంసాన్ని ఆహారంగా ఇస్తానని గ్రద్దకు చెప్పెను.
అప్పుడు గ్రద్ద “నీవు పావురానికి బదులు నీ మాంసం నాకు ఇస్తానని నిర్ణయించుకున్నట్లయితే నీవు నీ కుడి శరీర భాగపు మాంసం పావురం బరువునకు సమానమైన మాంసం నాకు ఇవ్వవలెను.” అని సమాధానమిచ్చినది. రాజుగారు దానిని అంగీకరించెను. తాను నిర్ణయించిన విధముగా చేయమన్నట్లు రాజుగారు తన భార్య కళ్ళలోకి చూసెను.
ఆమె కూడా రాజుగారి నిశ్శబ్దమును అర్థము చేసికొని కత్తి తెచ్చి రాజుగారి కుడి శరీర భాగంలో, నుండి మాంసం నరకడం ప్రారంభించెను. అప్పుడు బరువును తూయు త్రాసులో ఒక తక్కెడలో పావురమును ఉంచి మరో తక్కెడలో మాంసమును పెట్టెను. మాంసం బరువు పావురము బరువుతో సమానంగా తూగుట లేదు. ఎందుకనగా పావురం బరువు మాంసమును పెట్టు ప్రతిసారి పెరిగిపోతూనే ఉన్నది.
చివరకు రాజుగారు ఆ త్రాసులోని రెండవ వైపు తానే కూర్చుండెను. ఆ సమయంలో పావురము మరియు గ్రద్ద తమ నిజరూపాలను దాల్చినవి. అవి రాజుతో “మేము వాయు మరియు అగ్ని దేవతలము. చిన్న జీవులపట్ల మీకున్న దయను పరీక్షించాలని మేము ఇక్కడికి వచ్చాము. నీవు దీనిలో కృతార్ధుడవైనావు.” అని చెప్పెను. వారి ఆశీస్సులతో రాజుగారు తన గాయాలు ఏమీ లేకుండా తిరిగి తన శరీరాన్ని పొందెను. చాలా కాలం రాజ్యాన్ని అదే దయ, ప్రేమ, న్యాయంతో పరిపాలించెను.
लघुसमाधनप्राशन: (Short Answer Questions) (స్వల్ప సమాధాన ప్రశ్నలు)
प्रश्न 1.
राजा विहगोत्तमं श्येनं किमिति अब्रवीत् ?
उत्तर:
राजा विहगोत्तमं श्येनं “अयं तपस्वी कपोतो रक्षार्थं मामुपगतः । शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः । तस्मात् इमं न मोक्तुमुत्सहे’ इति अब्रवीत् ।
प्रश्न 2.
कपोतात अन्यं वरं याचमानः श्येनः किमाह ?
उत्तर:
कपोतात अन्यं वरं याचमानः श्येनः “राजन ! यदि ईदुशः ते निस्चयः”, तव शरीरस्य दक्षिणभागात् कपोतप्रमाणं मांसम् उत्कृत्य मह्यं देहि ” इति आह ।
प्रश्न 3.
राजन्यपुत्री शिबेः भार्या किमकरोत् ?
उत्तर:
राजन्यपुत्री शिबेः भार्या खड्गमादाय शिबेः दक्षिणाङ्गानि एकैकशः छित्वा मांसमादाय तुलामारोपयेत् ।
प्रश्न 4.
दिव्यरूपधरौ श्येनकपोतौ किमूचतुः ?
उत्तर:
दिव्यरूपधरै श्येनकपोतौ “राजन् ! तव भूतदयां परीक्षितुम आगतौ । सत्यं दयालुरेवासि । चिरं विजयस्व” इति ऊचतुः ।
एकवाक्यसमाधानप्रश्नाः (One Word Answer Questions) (ఏకవాక్య సమాధాన ప్రశ్నలు)
प्रश्न 1.
शिबिः नाम नरपतिः कीदृश: ?
उत्तर:
शिबिः नाम नरपतिः धार्मिकः, दयालुः, सत्यसन्धः च ।
प्रश्न 2.
बुभुक्षितः श्येनः किमकरोत् ?
उत्तर:
बुभुक्षितः श्येनः कपोतमेकं अन्वधावत् ।
प्रश्न 3.
कपोतो नाम कीदृश: ?
उत्तर:
कपोतो नाम श्येनानां विधात्रा विहित आहारः ।
प्रश्न 4.
वामात् अक्ष्णः कः समजनि ?
उत्तर:
वामात् अक्ष्णः सत्तोषबाष्पः समजनि ।
सन्दर्भवाक्यानि (Annotations) (సందర్భవాక్యాలు)
प्रश्न 1.
राजन् बुभुक्षा मामत्यन्तं पीडयति ।
उत्तर:
कविपरिचयः – वाक्यमिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृ- ततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – श्येनः राजानं प्रति इदम अब्रवीत् ।
भावः – हे राजन् ! बभुक्षतया अहं अतीव बाधां अनुभवन्नस्मि ।
प्रश्न 2.
शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः ।
उत्तर:
कविपरिचयः – वाक्यमिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृ- ततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – राजा शिबिः श्येनं प्रति इदम् अब्रवीत् ।
भावः – आश्रितानां रक्षणं राज्ञः श्रेष्ठः कर्तव्यम् ।
प्रश्न 3.
राजन् मांसदाने तवास्ति खेद इति अश्रुबिन्दुः कथयति ।
उत्तर:
कविपरिचयः – वाक्यमिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृ ततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – श्येनः शिबि प्रति वाक्यमिदं उवाच ।
भावः – भूपते ! मांस प्रदानेन तुभ्यं दुःखं भवति इति तव अश्रुं दृष्ट्वा अवगम्यते ।
प्रश्न 4.
सत्यं दयालुरेवासि ।
उत्तर:
कविपरिचयः – वाक्यमिदं के. एल. वी. शास्त्रिणा विरचितात् ‘संस्कृ ततृतीयादर्शः’ इत्यस्मात् ग्रन्थात् ‘शरणागतरक्षणम’ इति पाठ्यभागात् स्वीकृतम् ।
सन्दर्भः – इन्द्राग्नौ शिबेः त्यागं प्रशशंसन वाक्यमिदं शिबिं ऊचतुः ।
भावः राजन् ! त्वं अतीव दयावान् असि, इदं सत्यम् ।
व्याकरणांशाः (Grammar) (వ్యాకరణము)
सन्धयः
1. अन्वधावत्ळे = अनु + अधावत् = यणादेशसन्धिः
2. राजान्तिकम् = राज + अन्तिकम् = सवर्णदीर्घसन्धिः
3. विहगोत्तम = विहग + उत्तम = गुणसन्धिः
4. दिनान्यतीतानि = दिनानि + अतीतानि = यणादेशसन्धिः
5. श्येनकपोतावपि = श्येनकपोतौ + अपि = आवादेशसन्धिः
कठिनशब्दार्थाः
1. विहगः = पक्षी
2. पतत्रिन् = हे पक्षिन्
3. कृत्स्नं = सम्पूर्णम्
4. राजन्यपुत्री = राजश्रेष्ठस्य दुहिता
5. आकूतम् = अभिप्रायम्
6. वासवानलौ = इन्द्रग्नी
7. नेदुः = ध्वनिमकुर्वन्
8. अक्षताङ्गः = अव्रणितशरीरः
9. जनुः = जन्म
संस्कृतभाषाकौशलम्
सप्त ककारादिप्रश्नवाचक शब्दाः
1. किम् (What) (ఏమిటి)
2. कुत्र (Where) (ఎక్కడ)
3. कति (How many) (ఎన్ని)
4. कदा (When) (ఎప్పుడు)
5. कुतः (Whence / from where) (ఎక్కడ నుంచి ఎక్కడకి)
6. कथम् (How) (ఎంత)
7. किमर्थम् (Why) (ఎందుకు)
उचितेन प्रश्नवाचकशब्देन रिक्तस्थानं पूरयत ।
वाक्यम् – प्रश्नवाचक शब्देन प्रश्नः
प्रश्न 1.
मम नाम रामः । तव नाम …………………. ?
उत्तर:
किम्
प्रश्न 2.
मत्स्यः जले अस्ति । मत्स्यः ……………….. अस्ति ?
उत्तर:
कुत्र
प्रश्न 3.
पञ्च पाण्डवाः सन्ति । ………………….. पाण्डवाः सन्ति ?
उत्तर:
कति
प्रश्न 4.
छात्रः अष्टवादने विद्यालयं गच्छति ।
छात्रः …………………. विद्यालयं गच्छति ?
उत्तर:
कुत्र
प्रश्न 5.
आचार्यः गृहतः विद्यालयम् आगच्छति ।
आचार्यः ……………….. विद्यालयं आगच्छति ?
उत्तर:
कुतः
प्रश्न 6.
वृद्धः मन्दं गच्छति । वृद्धः ………………… गच्छति ?
उत्तर:
कथम्
प्रश्न 7.
छात्रः ज्ञानार्थं विद्याभ्यासं करोति ।
छात्रः …………………… विद्याभ्यासं करोति ?
उत्तर:
किमर्थम्
कोष्ठे प्रदत्तानां संख्यानाम् अनुगुणम् उत्तराणि लिखत ।
1. कः ददाति ? रामः ददाति । (3)
प्रश्न 2.
कः किं ददाति ?
…………………………….. (3, 8)
उत्तर:
रामः धनं ददाति ।
प्रश्न 3.
कः कस्मै किं ददाति ?
…………………………….. (3,7,8)
उत्तर:
रामः ब्राह्मणाय धनं ददाति ।
प्रश्न 4.
कः केन कस्मै किं ददाति ?
…………………………. (3, 6, 7, 8)
उत्तर:
रामः हस्तेन ब्राह्मणाय धनं ददाति ।
प्रश्न 5.
कः कस्मात् केन कस्मै कि ददाति ?
…………………………….. (3, 5, 6, 7, 8)
उत्तर:
रामः कोशात् हस्तेन ब्राह्मणाय धनं ददाति ।
प्रश्न 6.
कः कुत्र कस्मात् केन कस्मै किं ददाति ?
………………………………. (3, 4, 5, 6, 7, 8)
उत्तर:
रामः अयोध्यानगर्यां कोशात् हस्तेन ब्राह्मणाय धनं ददाति ।
प्रश्न 7.
कीदृशः रामः कुत्र कस्मात् केन कस्मै किं ददाति ?
……………………………………… (1, 2, 3, 4, 5, 6, 7, 8)
उत्तर:
दशरथस्य पुत्रः रामः अयोध्यानगर्यां कोशात् हस्तेन ब्राह्मणाय धनं ददाति ।
वामस्तम्भस्थं रिक्तस्थानं अद्य इति पदेन पूरयत । दक्षिणस्तम्भरथं रिक्तस्थानं श्वः परश्वः प्रपरश्वः वा पदैः पूरयत ।
1. वर्तमाने लट् – नायकः अद्य मुम्बईनगरं गच्छति ।
भविष्यति लृट् – सःश्वः देहलीनगरं गमिष्यति ।
प्रश्न 2.
वर्तमाने लट् – बालकौ ……………………… चलच्चित्रं पश्यतः ।
भविष्यति लृट् – तौ ………………… नृत्यं द्रक्ष्यतः ।
उत्तर:
बालकौ अद्य चलच्चित्रं पश्यतः ।
तौ श्वः॒ नृत्यं द्रक्ष्यतः ।
प्रश्न 3.
वर्तमाने लट् – नटाः …………………….. गीतानि श्रृण्वन्ति ।
भविष्यति लृट् – परश्वः वेदमन्त्रान् श्रोष्यन्ति ।
उत्तर:
नटाः अद्य गीतानि श्रोष्यन्ति ।
परर्श्वः वेदमन्त्रान श्रोष्यन्ति ।
प्रश्न 4.
वर्तमाने लट् – कविः …………………… पद्यं लिखति ।
भविष्यति लृट् – सः ………………….. गद्यं लेखिष्यामि ।
उत्तर:
कविः अद्य पद्यं लिखति ।
सः प्रपरश्वः गद्यं लेखिष्यामि ।
प्रश्न 5.
वर्तमाने लट् – कवी …………………….. काव्य रचयतः ।
भविष्यति लृट् – तौ ………………….. नाटकानि रचयिष्यतः ।
उत्तर:
कविः अद्य काव्ये रचयतः ।
तौ श्वः नाटकानिः रचयिष्यतः ।
प्रश्न 6.
वर्तमाने लट् – गुरुः …………………. वेदं पठति ।
भविष्यति लृट् – सः …………………. शास्त्रं पठिष्यति ।
उत्तर:
गुरुः अद्य वेदं पठति ।
सः परश्वः शास्त्रं पठिष्यति ।
प्रश्न 7.
वर्तमाने लट् – गौः …………………. तृणं खादति ।
भविष्यति लृट् – सः ………………… सस्यं खादिष्यति ।
उत्तर:
गौः अद्य तृणं खादति ।
सः परश्वः सस्यं खादिष्यति ।
प्रश्न 8.
वर्तमाने लट् – बालिका ………………….. फलरसं पिबति ।
भविष्यति लृट् – सा ………………… क्षीरं पस्यति ।
उत्तर:
बालिका अद्य फलरसं पिबति ।
सा परश्वः क्षीरं पस्यति ।
प्रश्न 9.
वर्तमाने लट् – शिक्षिके ………………….. वेतनं लभेते ।
भविष्यति लृट् – ते ……………….. गौरवभृतिं लप्स्येते ।
उत्तर:
शिक्षिके अद्य वेतनं लभेते ।
ते प्रापरश्वः गौरवभृतिं लप्स्येते ।
प्रश्न 10.
वर्तमाने लट् – गृहिणी ………………… आपणं गच्छति ।
भविष्यति लृट् – सा ………………….. विपर्णी गमिष्यति ।
उत्तर:
गृहिणी अद्य आपणं गच्छति ।
सा श्वः विवर्णी गमिष्यति ।
भविष्यति लट्
1. एकवचनम् – कविः काव्यं लेखिष्यति ।
द्विवचनम् – कवी नाटकानि लेखिष्यतः ।
बहुवचनम् – कवयः स्तोत्राणि लेखिष्यन्ति ।
2. एकवचनम् – वधूः पाकं करिष्यन्ति ………………….. ।
द्विवचनम् – क्धवौ कार्याणि ………………… ।
बहुवचनम् – वध्वः कार्याणि ………………… ।
उत्तर:
एकवचनम् – वधूः पाकं करिष्यति ।
द्विवचनम् – वध्वौः कार्याणि करिष्यतः ।
बहुवचनम् – वध्वः कार्याणि करिष्यन्तिः ।
3. एकवचनम् – त्वं सेवां करिष्यसि ।
द्विवचनम् – युवां देशसेवां करिष्यथः ।
बहुवचनम् – यूयं वृद्धसेवां करिष्यथ ।
4. एकवचनम् – अहं पाकं करिष्यामि ।
द्विवचनम् – आवां पाकं करिष्यावः
बहुवचनम् – वयं पाकं करिष्यामः ।
5. एकवचनम् – बालकः गुरुं वन्दिष्यते ।
द्विवचनम् – बालक गुरु वन्दिष्येते ।
बहुवचनम्- बालकाः गुरुन् वन्दिष्यध्वे ।
6. एकवचनम् – त्वम् आचार्यं वन्दिष्यसे ।
द्विवचनम् – युवां वृद्धान् वन्दिष्येते ।
बहुवचनम् – बालकाः गुरुन् वन्दिष्यन्ते ।
7. एकवचनम् – अहम् देवं वन्दिष्ये ।
द्विवचनम् – आवाम् ईश्वरं वन्दिष्यावहे ।
बहुवचनम् – वयम् ईश्वरं वन्दिष्यामहे ।
एकवचनरूपम् अनुसृत्य द्विवचनबहुवचनरूपैः वाक्यानि रचयत ।
1. माणवकः गमिष्यति । माणवकौ गमिष्यतः । माणवकाः गमिष्यन्ति ।
प्रश्न 2.
वैद्यः वर्धिष्येते । वैद्यौ ……………… । वैद्याः ………………… ।
उत्तर:
वैद्यौ वर्धिष्यते ।
वैद्याः वर्धिष्यन्ते ।
प्रश्न 3.
कविः लेखिष्यति । कवी ……………….. । कवयः ……………….. ।
उत्तर:
कवीः लेखिष्यतः ।
कवयः लेखिष्यन्ति ।
प्रश्न 4.
त्वं वन्दिष्यते युवां ………………….. । यूयं ……………………. ।
उत्तर:
युवां वन्दिष्यते ।
यूयं वन्दिष्यन्ते ।
प्रश्न 5.
अहं देवदेवं वन्दे आवां ………………… । वयं ………………… ।
उत्तर:
आवां देवदेवं वन्दावहे ।
वयं देवदेवं वन्दामहे ।
अनद्यतभूते लङ्
1. एकवचनम् – लवः रामायणम् अकथयत् ।
द्विवचनम् – लवकुशौ रामायणम् अकथयताम् ।
बहुवचनम् – बालकाः महाभारतम् अकथयन्त ।
2. एकवचनम् – त्वम काव्यम अकथयः ।
द्विवचनम् – युवां सत्यवचनं अकथयतम् ।
बहुवचनम् – वयं समाचारम् अकथयाम
3. एकवचनम् – अहं समाचारम् अकथयम् ।
द्विवचनम् – आवां समाचारम् अकथयाव ।
बहुवचनम् – वयं समाचारम् अकथयाम ।
4. एकवचनम् – त्वं ईश्वरं अवन्दथाः ।
द्विवचनम् – युवाम् ईश्वरम् अवन्देथाम् ।
बहुवचनम् – यूयम् ईश् वरम् अवन्देध्वम् ।
5. एकवचनम् – अहं देवम् अवन्दे ।
द्विवचनम् – आवाम् देवम् अवन्दावहि ।
बहुवचनम् – वयम् देवम् अवन्दामहि ।
6. एकवचनम् – भक्तः देवम् अवन्दत ।
द्विवचनम् – भक्तौ देवम् अवन्देताम् ।
बहुवचनम् – भक्ताः देवम् अवन्दन्त ।
लङ्लकारम् उपयुज्य वाक्यनिर्माणं कुरुत ।
1.
उत्तर:
पद्यम् अलिखत् । तौ पद्यम् अलिखताम् । ते पद्यम् अलिखन् ।
प्रश्न 2.
सा पुस्तकम् अरचयत् ।
ते …………………… ।
ताः ………………….. ।
उत्तर:
ते पुस्तकम् । अरचयतात् ।
ताः पुस्तकम् अरचयताम् ।
प्रश्न 3.
त्वं पुस्तकम् अपठः ।
युवां ………………… ।
यूयं ……………….. ।
उत्तर:
यूवां पुस्तकं अपठतम् ।
यूयं पुस्तकम् अपठत ।
प्रश्न 4.
अहं शास्त्रम् अपठम् ।
आवां ………………… ।
वयं ……………….. ।
उत्तर:
आवां शास्त्रम् अपठवाव ।
वयं शास्त्रम् अपठाम ।
प्रश्न 5.
अहम् अस्मि ।
आवां स्वः …………………… ।
वयं स्मः ………………….. ।
उत्तर:
आवां स्वः ।
वयं स्मः ।
प्रश्न 6.
एषः फलम् अखादत् ।
एतौ …………………. ।
एतै ……………….. ।
उत्तर:
एतौ फलम् अखादाम् ।
एतै फलम अखादन ।
प्रश्न 7.
एषा धनम् अयच्छत् ।
एतै …………………. ।
एताः ………………. ।
उत्तर:
एता धनम् अयच्छताम् ।
एताः धनम् अयच्छन् ।
प्रश्न 8.
त्वं वेदम् अयच्छः ।
युवां ………………… ।
यूयं ……………….. ।
उत्तर:
युवां वेदम् अयच्छतम् ।
यूयं वेदम् अयच्छत ।
प्रश्न 9.
अहं रामायणम् अयच्छम् ।
आवां ………………… ।
वयं ………………….. ।
उत्तर:
आवां रामायणम् अयच्छाव ।
वयं रामायणम् अयच्छाम ।
शरणागतरक्षणम् Summary in Sanskrit
कविपरिचयः
अयं पाठः आर्. एस्. वाद्यार् & सन्स् इत्येतैः । प्रकाशितात् संस्कृततृतीयादर्शः इत्यस्मात् पाठ्यपुस्तकात् स्वीकृतः । अस्य ग्रन्थस्य कर्ता महोपाध्यायः के. एल्. वी. शास्त्रिमहोदयः । एषः महाशयः चेन्नैपत्तनस्थायां प्रेसिडेन्सी कलाशालायां अध्यापकपदं अलङ्कृत्य विरतः अभवत् । दक्षिणभारते एतैः प्रकाशकैः प्रकाशिताः ग्रन्थाः अत्यन्तं प्रामाणिकतया आद्रियन्ते ।
कथा सारांश
उशीनराणां राजा शिबिः दयावान् भूतदयापरः च आसीत् । एकदा कश्चन कपोतः श्येनेन अनुधावितः तं शरणमगच्छत् । तमनुधावन श्येनः तं आहारं दातुं अयाचत । ततः स राजा स्वशरीरस्य दक्षिणभागात् तस्मै कपोतप्रमाणं मांसं तस्मै दातुं उद्युक्तः अभूत् । सम्पूर्णे दक्षिणभागे अवसन्नेऽपि तुलामारोपितः कपोतः गुरुतर एव अवस्थितः । अतः शिबिः स्वयं . तुलामारुरोह । नभसः पुष… पपात, देवदुन्दुभयश्च अनदन् । ततः श्येनकपोतौ इन्द्राग्न्योः रुपे धृत्वा तं प्रशस्य अगच्छताम् । राजापि तयोः प्रसादेन अक्षतशरीरो भूत्वा चिरं प्रजाः अपालयत् ।
शरणागतरक्षणम् Summary in English
Poet Introduction
This lesson was extracted from the book ‘Sanskrit Tritiyadarsaha’ written by K.L.V Sastri. He worked as a lecturer in a college in Chennai presidency and retired. The books published by him and his writings which have been published became fa¬mous in Southern India.
Summary
Sibi, the son of king Ushinara was a very generous king. He was very empathetic with every living creature in his kingdom. He was a compassionate and a just king. Following these, an eagle asked him to give it food. -Then, the king cut the flesh from his right thigh weighing equal to a pigeon. Even though, he cut all the flesh from his right leg, the pigeon was weighing more.
So, Sibi himself sat on the balance to equal his weight to the pigeon. Then, there was a rain of flowers ort him from the sky and the Gods were playing drums from heaven. Then, the eagle and pigeon revealed their true identity the eagle was lord Indra and pigeon was lord Agni and praised Sibi for his compassion and love and left. The Sibi immediately returned to his previous from where he had no injuries. The king then ruled the kingdom happily for a long time.
शरणागतरक्षणम् Summary in Telugu
కవి పరిచయం
ఈ పాఠము ‘సంస్కృత తృతీయదర్శః’ అను పుస్తకము నుండి గ్రహించ బడినది. దీనిని కె.యల్.వి. శాస్త్రిగారు రచించిరి. ఆయన చెన్నయ్ ప్రెసిడెన్సీ కళాశాలలో ” లెక్చరర్గా పని చేసి పదవీ విరమణ పొందిరి. ఆయన రచించిన గ్రంథములు దక్షిణ భారతదేశంలో ప్రసిద్ధి చెందినవి.
కథా సారాంశము
ఉశీనర రాజుగారి కుమారుడైన శిబి చాలా ఉదార స్వభావం కల రాజుగారు. ఆయన తన రాజ్యంలోని ప్రతి జీవరాశి పట్ల సమాన భావ సాదృశ్యము కలవాడు. ఆయన కారుణ్యం కలిగినటువంటి వాడు గొప్ప న్యాయబద్ధంగా పాలించేరాజు. దీనిని అనుసరించి ఒక గ్రద్ద తనకు ఆహారమును ఇమ్మని అడిగెను. అప్పుడు శిబి రాజుగారు తన కుడి తొడ మాంసమును పావురము బరువంత కోసి ఇచ్చెను. అయినప్పటికీ ఆయన తన కుడి కాలులోని మాంసమునంతయు కత్తిరించి ఇచ్చెను.
పావురము ఇంకా బరువెక్కుచుండెను. అందువలన శిబి తానే త్రాసులో కూర్చుని పావురము బరువుతో సమానంగా తూగెను. అప్పుడు ఆకాశంలో నుండి శిబిరాజుపై పూలవాన కురిసినది. దేవతలు స్వర్గం నుండి డప్పుల మోత మ్రోగించిరి. అప్పుడు పావురము, గ్రద్ద ఇరువురు తమ నిజరూపమును ధరించిరి. గ్రద్ద ఇంద్ర భగవానుడు మరియు పావురము అగ్నిదేవునిగా దర్శనమిచ్చిరి. వారిరువురు శిబిరాజు యొక్క కారుణ్యభావం, ప్రేమను ప్రశంసించి వెడలిపోయిరి. వెంటనే శిబిరాజుగారు తన పూర్వపు శరీర ధారుడ్యాన్ని ఎటువంటి గాయం లేకుండా పొందెను. ఆ తర్వాత ఆ రాజుగారు తన రాజ్యాన్ని చాలాకాలం సంతోషంగా పరిపాలించెను.
अनुवादः (Translation) (అనువాదం)
आसीत् पूर्वम् उशीनरेषु धार्मिको दयालुः सत्यसन्धश्च शिबिः नाम नरपतिः । यः खलु सर्वाणि भूतानि आत्मवत् पश्यन् न केवलं मनुष्यानेव किन्तु पशुपक्ष्यादीनपि प्रेम्णा पर्यपालयत् । इतरेषां प्राणिनां जायमानं उपद्रवं आत्मन एवामन्यत ।
Sibi, a just, empathetic, righteous and compassionate king. He ruled the kingdom Usina. He took care not only of people in the kingdom, but also had the same compassion and love towards all the creatures in the kingdom. He was very empathetic that he felt the pain of small creatures like his own.
శిబి న్యాయపాలన, సమాన భావ సాదృశ్యము, నీతి కారుణ్యము కల రాజుగారు. అతడు ‘ఉశీనర’ అను రాజ్యాన్ని పరిపాలించెను. ఆయన తన రాజ్యంలోని ప్రజలనే కాక అన్ని జీవరాశులపై కారుణ్యము, ప్రేమ కలిగి ఉండెను. అన్ని జీవులను జాగ్రత్తగా చూచుకొనుచుండెను. ఆయన ఎంతటి భావ సాదృశ్యము కలిగినవాడంటే చిన్న జీవి బాధను కూడా తన బాధగా భావించెదడు.
श्रूयते च – एकदा कश्चित् श्येयेनः बुभुक्षितः कपोतमेकं अन्वधावत् । कपोतोऽपि श्येनात् भीतो द्रुतं पलायमानः शिबि राजानं शरणमगच्छत् । राजा च तमभयप्रदानेन सान्त्वयामास । तेन समयेन श्येनोऽपि द्रुतं धावन् राजान्तिकं आजगाम । उवाच च – ‘राजन् ! बुभुक्षा मामत्यन्तं पीडयति । चिरात् इमं कपोतम् अनुधावन् अस्मि । परं ग्रहीतुं नाशकम् । इदानीं मे मनोरथः फलितः । मुञ्च मे कपोतम्’ – इति । राजाऽब्रवीत् – ‘विहगोत्तम । अयं तपस्वी कपोतो रक्षार्थं मामुपगतः । शरणागतस्य परिपालनमेव राज्ञः प्रथमो धर्मः । तस्मात् इमं न मोक्तुमुत्सहे’ – इति ।
Once, an eagle was following its prey, a pigeon. Pigeon, afraid of the eagle came to king Sibi for help. King gave his word that the pigeon was safe with him. At the same time, the eagle also entered into kings palace and said, “O king, I am very hungry. I was chasing this pigeon for a very long time. But I was unable to catch it. But, you caught it so, I can eat it now.”
Then the king replied, “O dear eagle, this pigeon asked me to save it from you. It’s my duty as a king to save the bird”.
ఒక రోజు ఒక గ్రద్ద తన ఆహారం కోసం పావురము వెంటపడినది. ఆ పావురము భయముతో శిబి రాజుగారి వద్దకు వచ్చి సహాయం కోరినది. రాజు దానిని రక్షిస్తానని మాట ఇచ్చెను. అదే సమయంలో గ్రద్ద కూడా రాజుగారి భవనంలోనికి వచ్చి “ఓ రాజా ! నేను బాగా ఆకలిగా ఉన్నాను. నేను చాలా సమయం నుండి ఈ పావురాన్ని వెంటాడుతున్నాను. కానీ నేను దీనిని పట్టుకోలేకపోయాను. దీనిని నీవు పట్టుకున్నావు. కాబట్టి ఇప్పుడు దీనిని నేను తింటాను.” అని రాజుగారితో చెప్పినది. అప్పుడు రాజుగారు “ఓ ప్రియమైన గ్రద్దా ! ఈ పక్షి తనను నీ నుండి రక్షించమని కోరినది. ఒక రాజుగా ఈ పక్షిని రక్షించడం నా బాధ్యత.” అని చెప్పెను.
श्येनोऽवदत् – राजन् यथाऽयं कपोतो रक्षार्थी तथाऽहमपि भिक्षार्थी त्वामुपपन्नः । शरणागतयोः एकस्य पुरस्कारः अन्यस्य तिरस्कारश्च अयुक्तः । अपि च निराहारस्य मे द्वित्राणि दिनान्यतीतानि । यदि कपोतमिमं न मुञ्चसि तर्हि अद्यैव मे प्राणा विपत्स्यन्ते । विपन्ने च मयि मम पुत्राः दाराश्च अनाथाः मरिष्यन्ति । तेन ते महानधर्मः स्यात् । अतो बहूनां रक्षणार्थं मुच्यतामयमेकः कपोतः’ – इति राजाऽऽचष्ट – ‘महाभाग ! तवं तावदन्यदेव भक्ष्यं कल्पयामि । तेन त्वं जीवितं धारयिष्यसि । कपोतश्चायं रक्षितो भविष्यति’ – इति ।
Then the eagle said “O Mighty king! The pigeon came to you for protection but its my meal. Just like you protected the pigeon, help me in satisfying my hunger. I hadn’t been eating since 3 days. If I don’t eat, I will die. If I die, my wife and children will become orphans and die of hunger will you be happy then seeing these many lives lost. So, to save all these lives give the pigeon to me”.
అప్పుడు గ్రద్ద “ఓ శక్తివంతమైన రాజా ! పావురము నీ వద్దకు రక్షణ కోరి వచ్చినది. కానీ అది నా ఆహారం. దానికి నీవు రక్షణ ఇచ్చావు. కాబట్టి నా ఆకలిని తీర్చుటకు నాకు సహాయం చెయ్యి నేను గత మూడు రోజుల నుండి ఏమీ తినలేదు. ఇప్పుడు ఒకవేళ నేను ఏమియు తినకపోతే నేను చనిపోతాను. నేను ఒకవేళ చనిపోయినట్లయితే నా భార్య, నా పిల్లలు అనాథలైపోతారు. వారు కూడా ఆకలితో చనిపోతారు. ఇలా ఎన్నో జీవితాలు పోతే నీవు సంతోషంగా చూస్తూ ఉంటావా ? అందుకని మా అందరి జీవితాలను రక్షించుటకు ఆ పావురాన్ని నాకు ఇవ్వు.” అని రాజుగారితో చెప్పినది. “సరే అలాగైతే దీనికి బదులుగా వేరొక ఆహారాన్ని నీకు తెలియజేసెను. ఇప్పిస్తాను. పావురం కూడా బ్రతుకుతుంది కదా” అని రాజుగారు గ్రద్దకు
श्येनोऽकथयत् – ‘राजन् ! कपोतो नाम श्येनानां विधात्रा विहित आहारः । अतः कपोतात् अन्यैः वस्तुभिः न मे प्रयोजनम्’ – इति । राजाऽऽह – अयि ! पतत्रिन् ! वृथाऽयं ते निर्बन्धः । मम जीवितस्य व्ययेनापि अस्य प्राणाः परिरक्षणीया इति धीरो मे निश्चयः । अतः कपोतादन्यत् अभिमतं वरं याचस्व । तत् ते दास्यामि – इति ।
“O king ! A pigeon was created as a food for the eagle. So, only a pigeon could satisfy, my hunger and no other food can” said the eagle. Then the king warned the eagle not to speak unnecessary words and he would save the life of pigeon at cost of his life. This way his decision and asked the eagle to ask any boon other than pigeon.
“ఓ రాజా ! పావురము గ్రద్దకు ఆహారముగా సృష్టించబడినది. అందువలన కేవలం పావురమే నా ఆకలిని తీర్చగలదు. అంతేకానీ మరొక విధమైన ఆహారం కాదు.” అని గ్రద్ద రాజుగారితో చెప్పినది. అప్పుడు రాజుగారు అనవసరమైన మాటలు మాట్లాడకు. నేను నా జీవితాన్ని పణంగా పెట్టైనా ఈ పావురాన్ని రక్షిస్తాను అని. చెప్పెను. ఇదే నా నిర్ణయం. పావురానికి బదులుగా మరేదైనా వరం కోరుకోమని రాజుగారు గ్రద్దకు చెప్పిరి.
श्येन आह – ‘राजन् ! यदि ईदृशस्ते निश्चयः तर्हि मा नाम मुच्यतां कपोतः । तव शरीरस्य दक्षिणभागात् कपोतप्रमाणं मांसमुत्कृत्य मह्यं देहि । तद्भक्षणेन अहं तृप्तो गमिष्यामि – इति । तच्छ्रुत्वा राजा सन्तुष्टान्तरङ्गो यदि मद्देहमांसेन एकस्य प्राणिनो रक्षणं भविष्यति तर्हि कृतार्थं मे जनुः इत्याभाष्य सविधे तिष्ठन्त्याः स्वभार्यायाः रब्रे चक्षुः पातयामास ।
Then the eagle replied, “O king of this is your don’t want the pigeon instead give me the neat from right side of your body weighing equal to the pigeon. I will leave happily eating it” The king happily agreed to the conditions as a being was saved and looked into eyes of his wife sitting near him.
అప్పుడు గ్రద్ద “ఓ రాజా ! ఇదే నీ నిర్ణయమైతే నాకు పావురం వద్దు. పావురానికి బదులుగా పావురంతో సమాన బరువున్న మాంసం నీ కుడి శరీర భాగం నుండి నాకు కావాలి నేను దాన్ని సంతోషంగా తింటాను.” అని రాజుగారికి సమాధానమిచ్చినది. రాజుగారు సంతోషంగా దాని షరతుకు ఒప్పుకొనెను. పావురం రక్షించబడుతుంది అని చెబుతూ రాజుగారు తన దగ్గరగా ఉన్న భార్య కళ్లలోకి చూసెను.
राजन्यपुत्री सा साध्वी पत्युः आकूतम् अवगत्य तस्य विशदं यशः पालयितुमिच्छन्ती खड्गमादाय तस्य दक्षिणाङ्गानि एकैकशः छित्वा मांसमादाय तुलामारोपयत् । यथा यथा मांसेनाऽऽपूर्यते तुला तथा तथा कपोतो गुरुतामृच्छति । शरीरस्य दक्षिणभागः समग्रोऽपि अवसन्नः । तदानीं राज्ञो वामनयनात् एकः अश्रुबिन्दुः क्षितौ पपात । तदवलोक्य श्येनः ‘राजन् ! मांसदाने तवास्ति खेद इति अश्रुबिन्दुः कथयति । नाहं ते मांसं गृह्णीयाम्’- इति वदन् प्रस्थितः ।
Being bom in a king’s family, considering the greatness of the king slowly brought the sword and started cutting the flesh from the right side of his body and put it in a balance which is used to measure the weight of his flesh. The pigeon sat on the other side of the balance. As he was cutting more flesh, the weight on pi¬geons side started increasing. His right side now had no more flesh to cut. Then a drop of tear fell on the floor from the king’s left eye. Then the eagle said, “O king, your eye is saying that you all not happy in giving your flesh. So, I can’t accept your offer” and started leaving.
రాజకుటుంబంలో జన్మించిన కారణంగా గొప్పగా భావించిన ఆ రాజుగారి భార్య నిదానంగా కత్తి తీసుకుని తన భర్త శరీరంలోని కుడి తొడ భాగం నుండి మాంసం కోసి త్రాసులో తూచుటకు వేయసాగెను. పావురము త్రాసులో ఒకవైపున ఉంచబడినది. మాంసమును కత్తిరించి త్రాసులో ఉంచగా పావురము వున్న వైపు బరువు ఎక్కువ తూగుచుండెను. అతనికి కుడి భాగంలో కత్తిరించుటకు ఇంకా మాంసము మిగల లేదు. అప్పుడు రాజుగారి ఎడమ కంటి నుండి ఒక కన్నీటి బొట్టు క్రింది పడినది. అప్పుడు గ్రద్ద “ఓ రాజా ! నీ కన్ను మాంసం ఇవ్వడం నీకు సంతోషంగా లేదని తెలియజేయుచున్నది. కాబట్టి నేను నీవు ఇచ్చేది స్వీకరించను.” అని చెప్పి వెళ్ళిపోబోయినది.
राजा ब्रवीति – “महासत्व ! अन्यथा न मन्तव्यं भवता । तुलायां कपोतमद्यापि गुरुतरं दृष्ट्वा दक्षिणभगस्येव आत्मनोऽपीदानी परं प्रयोजनं भविष्यतीति चिन्तयतो वामभागस्याविरासीत् प्रमोदः । तेन अयं वामात् अक्ष्णः सन्तोषबाष्पः समजनि, न तु शोकबाष्पः । अतः कपोतस्य प्रतिनिधित्वेन मम कृत्स्नं शरीरमेव स्वीक्रियतामिति वदन् स्वयं तुलामारुरोह । तस्मिन्नेव क्षणे नभस्तः । पुष्पवृष्टिः पपात । देवदुन्दुभयो नेदुः । सर्वे लोकाः साश्चर्या बभुवुः
Then the king replied, “O eat doesn’t think otherwise. Seeing the “weight of the pigeon, the left side of my body felt happy that only right side is being guess to you. This is happy tear. So, to save the pigeon I would like to give you the rest of my body”. Saying this the king sat on the other side of the balance. At that minute, flowers started raining from the sky. Heaven played its drums. All the words were shocked to see this great sacrifice.
అప్పుడు ఆ రాజుగారు “ఓ గ్రద్దా ! వేరొక విధంగా భావించవద్దు. పావురము బరువు చూసిన తర్వాత నా ఎడమ శరీర భాగం సంతోషించినది, నీకు కుడితొడ భాగము మాత్రమే ఇస్తున్నందున మిగిలిన నా శరీర భాగములను ఇచ్చేందుకు నా శరీరం సంతోషించింది. ఇది కేవలం ఆనందభాష్పం మాత్రమే. కాబట్టి పావురాన్ని రక్షించడానికి నేను నా శరీరం మొత్తం భాగాన్ని ఇవ్వడానికి ఇష్టపడుతున్నాను” అని ఆ గ్రద్దకు సమాధానమిచ్చిరి. ఈ విధంగా చెప్పి త్రాసులోని రెండవ తక్కెడలో రాజుగారు కూర్చునిరి. ఆ నిమిషమున ఆకాశం నుండి పూలవాన కురిసినది. స్వర్గములోని దేవతల తప్పెట మ్రోత మ్రోగించిరి. ఈ త్యాగాన్ని చూసిన వారందరూ నిర్ఘాంతపోయిరి.
श्येनकपोतावपि दिव्यरुपधरौ भूत्वा – ‘राजन् ! आवां वासवानलौ ! तव भूतदयां परीक्षितुमागतौ । सत्यं दयालुरेवासि । चिरं विजयस्व’ इत्युक्त्वा स्वस्थानमारोहताम् । राजाऽपि देवतानां प्रसादेन सद्य एव अक्षताङ्गो भूत्वा प्रथितयशाः चिरं राज्यं चकार ।
The eagle and the pigeon then revealed their true forms and said to the king “O king ! we are the air and fire goods”. We came here to test your compassion towards small creatures and you passed the test with flying colours”. Then, they gave the king their blessings and left to their places. The king immediately returned to his previous form which had no cuts and ruled the kingdom for a long time with same compassion love and justice.
అప్పుడు పావురము మరియు గ్రద్ద తమ నిజరూపాలను చూపించి రాజుతో “ఓ రాజా ! మేము వాయు మరియు అగ్ని దేవతలము. మేము చిన్న జీవరాశుల పట్ల మీకున్న దయాభావాన్ని పరీక్షించాలని ఇక్కడికి వచ్చాము. నీవు ఈ పరీక్షలో అద్భుతంగా ఉత్తీర్ణత సాధించావు.” అని చెప్పి ఆ రాజుగారిని దీవించి అక్కడి నుండి వెళ్ళిపోయినవి రాజుగారు తన గాయాలు ఏమీ లేకుండా తిరిగి తన శరీరాన్ని పొందెను. తదుపరి తన రాజ్యాన్ని అదే దయ, ప్రేమ, న్యాయంతో చాలాకాలం పరిపాలించెను.