TS Inter 1st Year Sanskrit Grammar सन्धयः

Telangana TSBIE TS Inter 1st Year Sanskrit Study Material Grammar सन्धयः Questions and Answers.

TS Inter 1st Year Sanskrit Grammar सन्धयः

Sandhi is defined as extreme proximity of letters. परः सन्निकर्षा ।

When two vowels or consonants come together a Sandhi is formed. Visarga also plays a role in making a Sandhi. Based on whether vowels, consonants or visarga take part in making Sandhi, the Sandhi is divided into three categories, namely उच् सन्धिः, हल् सन्धिः and विसर्गसन्धिः |

The important उच् सन्धि varieties are: सवर्णदीर्घसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, यणादेशसन्धिः and अयवायावसन्धिः।
The हल् सन्धि varieties are श्चुत्वसन्धिः, ष्टुत्वसन्धिः, जश्त्वसन्धिः and अनुनासिकसन्धिः ।
The visarga sandhi is one, but has different forms.
The syllabus for I year Intermediate includes only the 3 सन्धि varieties.

రెండు పదములు వ్యవధానము లేకుండా ఉచ్చరింపబడునప్పుడు మొదటి పదము యొక్క చివరి అక్షరమునకు, రెండవ పదము యొక్క మొదటి అక్షరమునకు అత్యంత సాన్నిహిత్యమేర్పడును. దీనినే ‘సంహిత’ లేక ‘సంధి’ అని అందురు. అట్టి సాన్నిహిత్యం ఏర్పడినపుడు ఆ రెండక్షరములలో ఒకదానికి గానీ లేక రెండింటికి గానీ మార్పులు సంభవించును. ఆ మార్పులకే సంధి కార్యములని పేరు. ఆ విధములైన మార్పులనాధారముగా చేసుకొని సంధులను మూడు విధములుగా విభజించినారు.

  1. स्वरसन्धिः లేదా अच् सन्धिः అచ్చులకే స్వరములని పేరు. రెండు అచ్చుల మధ్య జరుగు సంధి కార్యములను స్వరసంధులు లేక అచ్ సంధులని పిలుచుదురు.
  2. व्यज्जनसन्धिः లేదా हलसन्धिः హల్లులకే వ్యంజనములని పేరు. రెండు హల్లుల మధ్యగాని, హల్లునకు అచ్చుతో గానీ జరుగు సంధి కార్యములకు हलसन्धिः లేక व्यज्जनसन्धिः అని పిలుచుదురు.
  3. विसर्गसन्धिः : విసర్గ తరువాత ఉండు అచ్చుతో కానీ, హల్లుతో గానీ సంభవించు సంధి కార్యములను ‘విసర్గసంధి’ అని పిలుచుదురు.

TS Inter 1st Year Sanskrit Grammar सन्धयः

I. अच् सन्धिः (అచ్ సంధి)
రెండు అచ్చుల మధ్య సంభవించు సంధి కార్యములను ‘అచ్’ సంధులని పిలుచుదురు. ఇవి అయిదు విధములు.

  1. सवर्णदीर्घसन्धिः,
  2. गुणसन्धिः
  3. वृद्धिसन्धिः
  4. यणादेशसन्धिः
  5. अयवायावसन्धिः

1. सवर्णदीर्घसन्धिः (సవర్ణదీర్ఘసంధి )

सूत्रम् : अकः सवर्णे दीर्घ: When a short or long vowel is followed by a homogeneous vowel, the long of it is substituted for both. A homogeneous vowel is the same vowel.
Thus अ or आ + अ or आ = आ,
इor ई + इ or ई = ई,
उ or ऊ + उ or ऊ = ऊ,
ऋ + ऋ = ॠ
Ex: राम + अनुजः = रामानुजः
देव + आलय: = देवालयः

సూత్రము : అ, ఇ, ఉ, ఋ లకు సవర్ణములైన అచ్చులు పరమగునపుడు వానికి దీర్ఘము ఏకాదేశమగును.

సంస్కృత వ్యాకరణ పండితుడైన పాణిని మహర్షి దీనికి ‘अकः सवर्णे दीर्घः’ అను సూత్రములు చెప్పెను.

‘అక్’ లకు (अ, इ, उ, ऋ) సవర్ణములైన అచ్చులు పరములైనపుడు (సవర్ణమూలనగా మరల అవే అచ్చులు పరమైనపుడు) దీర్ఘము ఏకాదేశమగును.
ఉదా : 1. गुण + आश्रयः – गुणाश्रयः

ఇచ్చట ‘गुण’ అను పదము యొక్క చివర ‘ अ’ అను అచ్చు ఉన్నది (गुण + अ). దానికి మరల ‘आ’ అను అచ్చు పరమైనది. अ మరియు आ సవర్ణములైన అచ్చులు. కావున దీనికి आ అను దీర్ఘాచ్చు వచ్చును.
गुण् अ + आश्रयः – गुणाश्रयः

మరికొన్ని ఉదాహరణలు :
2. दैत्य + अरिः → दैत्यारिः इतीव (अ + अ → आ )
3. इति + इव → इतीव (इ + इ → ई)
4. भानु + उदयः → भानूदयः (उ + उ→ ऊ)

TS Inter 1st Year Sanskrit Grammar सन्धयः

2. गुणसन्धिः (గుణ సంధి)

सूत्रम् : आद्गुणः If short or long अ is followed by short or long इ, उ, ऋ, ऌ then ए, ओ, अर्, अल् are substituted for both respectively. Thus अ or आ + इ or ई = ए.
अ or आ + उ or ऊ = ओ,
अ or आ + ऋ = अर्,
अ or आ + ऌ = अल्
Ex : गज + इन्द्रः = गजेन्द्रः
नर + ईश = नरेशः

సూత్రము : ‘अ’ లేక ‘आ’ इ, उ, ऋ, लृ లు పరమైనచో వరుసగా ए, ओ, अर्, अल् లు వచ్చును.
పాణిని సూత్రము आद्गुणः
‘आत्’ అనగా ‘अ’, ‘आ’, इ, उ, ऋ, लृ లు పరమైనపుడు గుణము ए, ओ, अर्, अल् లు వచ్చును.
ఉదా :
1. सह + उदरः → सहोदरः (अ + उ → ओ)
దీని యందు ‘सह’ అను పదము యొక్క చివరి భాగమునందున్న ‘अ’ కు उदरः అను పదములో ముందున్న ‘उ’ పరమైనది. కావున ఈ రెండింటి స్థానములో ‘ओ’ వచ్చును.
2. माता + इव → मातेव (आ + इ → ए)
3. सप्त + ऋषयः → सप्तर्षयः (अ + ऋ → अर्)
4. तव + लृकारः → तवल्कारः (अ + लृ → अल्)

3. वृद्धिसन्धिः (వృద్ధిసంధి)

सूत्रम् : वृद्धिरेचि। If short or long अ is followed by ए/ऐ or ओ / औ then ऐ or औ will be the respective substitute for both.
Thus अ or आ + ए or ऐ = ऐ and अ or आ + ओ or औ = औ
Ex: एक + एकः = एकैक:
वसुधा + एव = वसुधैव

సూత్రము : అకారమునకు (अ లేదా आ) ए, ऐలు పరమైనచో ” కారమును, ओ, औ లు పరమైనచో औ కారమును వచ్చును.
పాణిని సూత్రము : वुद्धिरेचि
అవర్ణమునకు एच् పరమైనప్పుడు (ए, ऐ, ओ, औ) వృద్ధి (ऐ, औ) లు ఏకాదేశమగును.
ఉదా :
1. तथा + एव तथैव (आ + ए → ऐ)
దీని యందు ‘तथा’ అను పదములోని ‘आ’ కారమునకు ए పరమైనది. కావున ऐ వచ్చినది.
तथ् + आ + एव → तथ् + ऐ व – तथैव
2. यथा + औषधम् → यथौषधम् (आ + औ → औ)
3. परम + ओषधिः → परमौषधिः (अ + ओ → औ)

TS Inter 1st Year Sanskrit Grammar सन्धयः

4. यणादेशसन्धिः (యణాదేశసంధి )

सूत्रम् : इको यणचि If short or long इ, उ, ऋ and ऌ are followed by a non-homogeneous letter, then य्, व्, र् and ल् come in their place.
Thus : इ or ई + non-homogeneous letter = य् + non-homogeneous letter.
उ or ऊं + non-homogeneous letter = व् + non-homogeneous letter.
ऋor ऋ + non-homogeneous letter = र् + non-homogeneous letter.
ऌ or ऌ + non-homogeneous letter = ल् + non-homogeneous letter.
Ex : प्रति + अक्षम् = प्रत्यक्षम्
इति + आदरः = इत्यादरः

సూత్రము : इ, उ, ऋ, ऌ లకు అసవర్ణములైన అచ్చులు పరములైనప్పుడు य्, व्, र्, ल् లు వరుసగా వచ్చును.
పాణిని సూత్రము : इकोयणचि
‘इक्’ (इ, उ, ऋ, ऌ) లకు అసవర్ణములైన అచ్చులు పరములైనప్పుడు 4, (य्, व्, र्, ल्)లు వచ్చును.
ఉదా :
1. इति + उवाच → इत्युवाच (కై + उ → य् + उ → यु)
ఇతి + ఉవాచ → ఇత్యువాచ (ఇ + ఉ → య్ + ఉ → యు)
ఇచ్చట ‘ इति’ అను పదములోని చివరియందున్న ‘इ’ కి తరువాత పదము ముందున్న ‘उ’ పరమైనది. కావున ‘इ’ స్థానములో ‘य्’ వచ్చినది.
इत् इ उ वाच
इत् य् उ वाच
इत्य् + उवाच – इत्युवाच

2. प्रति + उपकारः → प्रत्युपकारः
ప్రతి + ఉపకారః → ప్రత్యుపకారః
3. मधु + अरिः →मध्वरिः
మధు + అరిః → మధ్వరిః
4. अपि + एवम् → अप्येवम्
అపి + ఏవమ్ → అప్యేవమ్

5. अयवायावसन्धिः (एचोयवायावः)

सूत्रम् : एचोऽयवायावः If ए, ऐ, ओ and औ are followed by a vowel, then अय्, आय्, अव् and आव् come in their place.
Thus ए + vowel = अय् + vowel,
Ex :
ऐ + vowel = आय् + vowel,
ओ + vowel = अव् + vowel,
औ + vowel = आव् + vowel.
Ex : हरे + ए = हरये
भानो + ए = भानवे

ए, ऐ, ओ, औ లకు అచ్చు పరమైనప్పుడు వరుసగా अय्, आय्, अव्, आव् ల ए, ऐ, ओ, औ ల స్థానములో వచ్చును. अयवायाव – अय्, आय्, अव्, आव्
हरे + ए అనునప్పుడు హరే అను పదములో చివరి భాగమునందు ఏ కారము ఉన్నది. దానికి ఏ అను అచ్చు పరమైనది. కాబట్టి ఏ స్థానములో అయ్ అనునది వచ్చినది.
हरे + ए → हर् + ए + ए → हर् + आय् + ए → हरय् + ए = हरये
ఉదా : भानो + ए → भानवे (ओ + ए → अवे)
नै + अकः → नायकः (ऐ + अ → आय)

TS Inter 1st Year Sanskrit Grammar सन्धयः

6. पूर्वरूपसन्धिः (एडः पदान्तादति)

सूत्रम्: एडः पदान्तादति When a short अ follows ए or ओ at the end of a word, the previous form (पूर्वरुप) is substituted in place of both.

Example: हरे + अव. Here ए is followed by अ. So in the place of ए and अ, the previous form ए is substituted. So we get the form हरेव । However in order to indicate that it is not Guna sandhi but Purvarupa sandhi we place the Avagraha mark ऽ in the place of अ as हरेऽव.
Note: This sutra prohibits the application of Ayavayava as per the rule पूर्वत्रासिद्धम्, which is advanced grammar.
Ex : वृक्षे + अपि = वृक्षेऽपि
ते + अपि = तेऽपि

పదాంతమునందున్న ए, ओ (एडः) అకు హ్రస్వ అకారము పరమైనప్పుడు పూర్వరూపము వచ్చును. అనగా పూర్వపదములోనున్న ఏ, ఓ లే మిగులునని భావము.

ఉదా : हरे + अव అనునప్పుడు పూర్వ పదము యొక్క చివరి భాగమునందు ఏ కారమునకు అనగా एडः నకు అవ అనునప్పుడు హ్రస్వ అకారము పరమైనది కాబట్టి ఇచ్చట పూర్వరూపమైన ఏ కారము వచ్చి హరేనవ (हरेऽव) అను రూపము సిద్ధించును. ఇదే విధంగా విష్ణో + అత్ర (विष्णो + अत्र) – అనునప్పుడు పూర్వ పదము యొక్క చివరి భాగమునందు ఓ కారమునకు అనగా एडः నకు అత్ర అనునప్పుడు హ్రస్వ అకారము పరమైనది కాబట్టి ఇచ్చట పూర్వరూపమైన ఓ కారము వచ్చి విష్ణో త్ర (विष्णोऽत्र) అను రూపము సిద్ధించును.

ఉదా : वृक्षे + अपि → वृक्षेऽपि (ए + अ → एऽ)
ते + अपि → तेऽपि (ए + अ → एऽ)
विष्णो + अव → विष्णोऽव (ओ + अ → ओऽ)

7. पररूपसन्धिः (शकन्ध्वादिषु पररूपं)

सूत्रम् : शकन्ध्वादिषु पररूपं वाच्यम् । For the words mentioned in the Sakandhu group, the later form is substituted in the place of the former and the later.
Ex : शक + अन्धुः = शकन्धुः (शक् अ + अन्धुः = शक् अन्धुः = शकन्धुः)
Here instead of Dirgha by savarnadirgha sandhi, the pararupa, the short अ is substituted. So we get अ in the place of both the अ s.
Ex : लाङ्गल + ईषा = लाङ्गलीषा
हल + ईषा = हलीषा

TS Inter 1st Year Sanskrit Grammar सन्धयः

శకంధు మున్నగు శబ్దములతో ప్రారంభింపబడిన పదములయందు పరరూపమే शक + अन्धुः = शकन्धुः (శక + అన్దు: – శకన్దు: )ఇచ్చట సవర్ణదీర్ఘసంధి రావలసియుండగా దానిని నిషేధించి ఇచ్చట పరరూపమే వచ్చునని నిపతించినాడు. ఈ విధంగా విభిన్నమైన సంధులు రావలసిన వాటినన్నింటినీ నిషేధించి ఆ పదాలనన్నింటినీ ఒక గణంగా కూర్చి దానికి పరరూపాన్ని పాణిని మహర్షి నిపతించినాడు.
ఉదా : लाङ्गल + ईषा → लाङ्गलीषा
हल + ईषा → हलीष

1. सवर्णदीर्घसन्धिः – अकः सवर्णे दीर्घः

(अ + अ = आ) शुभ + अङ्गः = शुभाङ्गः
(अ + आ = आ) गज + आननः = गजाननः
(आ + अ = आ) विद्या + अर्थी = विद्यार्थी
(आ + आ = आ) विद्या + आलयः = विद्यालयः
(इ + इ = ई) कवि + इन्द्रः = कवीन्द्रः
(इ + ई = ई) कपि + ईश्वरः = कपीश्वरः
(ई + इ = ई) शशी + इव = शशीव
(ई + ई = ई) वाणी + ईशः = वाणीशः
(उ + उ = ऊ) गुरु + उपदेशः = गुरुपदेशः
(उ + ऊ = ऊ) साधु + ऊचुः = साधूचुः
(ऊ + उ = ऊ) वधू + उक्तिः = वधूक्तिः
(ऊ + ऊ = ऊ) वधू + ऊह = वधूहः
(ऋ + ऋ = ऋ) धातृ + ऋणम् = धातॄणम्

2. गुणसन्धिः – आदगुणः

(अ + इ = ए) नर + इन्द्रः = नरेन्द्र:
(अ + ईं = ए) परम + ईश: = परमेशः
(आ + इ = ए) गङ्गा + इति = गङ्गेति
(आ + ई = ए) यूथा + ईप्सितम् = यथोप्सितम्
(आ + ई = ए) माता + ईदृशी = मादृशी
(अ + उ = ओ) गुण + उत्तमः = गुणोत्तमः
(अ + ऊ = ओ) मम + ऊहः = ममोहः
(आ + उ = ओ) महा + उत्सवः = महोत्सवः
(अ + ओ = अर्) गङ्गा + ऊर्मि: = गङ्गोर्मिः
(अ + ऋ = अर्) राज + ऋषिः = राजर्षिः
(अ + ऋ = अर्) वसन्त + ऋतुः = वसन्तर्तु
(अ + ऋ = अर्) महा + ऋषभः = महर्षभः
(अ + लू = अल्) तव + लूकार = तलल्कारः

TS Inter 1st Year Sanskrit Grammar सन्धयः

3. वृद्धिसन्धिः वुध्दिरेचि

(अ + ए = ऐ) मम + एव = ममैव
(अ + ए = ऐ) तथा + एव = तथैव
(अ + ऐ = ऐ) परम + ऐश्वर्यम् = परमैश्वर्यम्
(आ + ऐ = ऐ) महा + ऐक्यता = महैक्यता
(अ + ओ = औ) दिवा + ओकसः = दिवौकसः
(आ + ओ = औ) नव + औषधम् = नवौषधम्
(अ + ओ = औ) महा + औषधिः = महौषधिः

4. यणादेशसन्धिः – इको यणचि

(इ + अ = य) प्रति + अहम् = प्रत्यहम्
(इ + अ = य) इति + अन्वयः = इत्यन्वयः
(इ + आ = या) प्रति + आगमनम् = प्रत्यागमनम्
(इ + आ = या) अभि + आगतः = अभ्यागतः
(इ + उ = य) प्रति + उपकारः = प्रत्युपकारः
(इ + उ = य) अभि + उन्नतिः = अभ्युन्नतिः
(इ + ए = ये) यदि + एवम् = यद्येवम्
(ई + अ = य) गौरी + अनुरागः = गौर्यनुरागः
(ई + अ = य) देवी + उवाच = देव्युवाच
(इ + ए = ये) वाणी + एका = वाण्येका
(उ + अ = व) अनु + अगच्छत् = अन्वगच्छत्
(उ + अ = वा) सु + आगतम् = स्वागतम्
(उ + इ = वि) साधु + इति = साध्विति
(उ + ई = वी) अनु + ईक्षणम् = अन्वीक्षणम्
(उ + ए = वे) ननु + एषः = नन्वेष:
(ऋ + अ = र) धातृ + अश: = धात्रंशः
(ऋ + आ = रा) मातृ + आज्ञा = मात्राज्ञा

TS Inter 1st Year Sanskrit Grammar सन्धयः

5. अयंवायावदेशसन्धिः – एचोऽयवायावः

(ए + ए = अये) हरे + ए = हरये
(ओ + ए = अवे) गुरो + ए = गुरवे
(ऐ + अ = आय) गै + अक: = गायक:
(औ + अ = आव) तौ + अत्र = तावत्र
(औ + इ = अवि) वागर्थौ + इव = वागर्थाविव
(औ + इ = आवु) पादौ + उपगृह = पादावृपगृह्य
(औ + ए = आवे) गावौ + एते = गावावेते

6. पूर्वरूपसन्धिः – एड़: पदान्तादति

(ए + अ = एऽ) उदरे + अर्भकम् = उदरेऽर्भकम्
(ए + अ = एऽ) गते + अपि = गतेऽपि
(ए + अ = एऽ) के + अपि = केऽपि
(ओ + अ = ओऽ) गुरो + अव = गुरोऽव
(ओ + अ = ओऽ) भानो + अत्र = भानोऽत्र

Leave a Comment